पृष्ठम्:विमानार्चनाकल्पः.pdf/351

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

; 93 39 ग्राहिणि जलूका यथा पादाऽन्तरमलभमानो नोद्रच्छति तथा जीव सहिती वायु रपि स्थाना स्स्थानान्तरं विंदक्षुब्क्रमति । एवं गच्छन्तं जीवाऽत्मानं सूक्ष्मशरीरिणं सुकृत दुएकृते सह प्रतिशेयाताम्। एवं पांचभौतिक प्रलयक्रम इति विज्ञायते । दुष्कृतां गति प्रपंच :- अथ दुष्कृतामधर्मचारिणां नास्तिकादीनां गतिं व्याख्यास्यम :- ते मृताः पाशदंडधरैर्यमभटैर्निर्दयं पाशैर्दडैर्हन्यमाना निशिताऽऽयस कंटक शूल तसवालुका ऽऽ स्तृतेसिंहव्याध्र शरभादि दुष्टमृगा ऽधिटते भयंकरेऽ धतमसा आवृते वायु जलादि रहिते मार्गे नीयमानाश्च महता स्तत्र तत्र शास्त्र ऽ दंदशूकादियोर्निप्राप्य पुनः पुनर्जन्म मरणादिभि: पीडिता जल तुंडिकावन्मुहुर्नुहु जीन्मकूपेमजनो न्मञ्जनक्रमेण विनश्यन्ति । सुकृतिनां गतिः (प्रवृत्ति मार्गगानां पितृयाणमार्ग कथनं) पुनरावृति हेतुभूतयज्ञ दानादिप्रवृत्ति कर्माऽनुष्ठाना त्कृत देहत्यागः प्रथमं धूममभियाति तस्माद्रात्रिं ततो ऽ परपक्षं तस्माद्दक्षिणायण प्रण्मासां स्तेभ्यस्संवत्सरं ततः पितृलोकं तस्मादाकाशं ततश्चन्द्रमसमिति क्रमेण देवतास्थानेषु विश्म्यैवं पितृयाणेन देवलोक मधिवसन स्वपुण्या ऽ नु रूपं भोगमनुभूय क्षीणे पुण्ये निवृत्तस्सन् क्रमेणा ऽऽ काशं प्राप्य वायुष्धूमाभ्रमेध रूपाणि भूत्वा वर्षात्सस्यं सस्यादनमन्नाद्रेतो भूत्वा भ्राह्मणादि योनेिं प्राप्य संसरतीति विज्ञायते । निवृत्तिमार्गगानां अर्चिरादिमार्गकथनम्। अथातो ऽ चिरादिमार्ग व्याक्यास्याम:- ਸ਼ਰੰਸ਼ਜ ਕਰ स्सुषुम्नामाडी मार्गमधिवसन् ब्रह्मरंभ्रंभित्वा प्रवृत्तोऽर्चिरभिसंभवति ।