पृष्ठम्:विमानार्चनाकल्पः.pdf/350

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 विमानार्चनाकल्पे महाशाख्ने ओषधीभ्योन्नम् अनाच्छुक्लशोणितौच भवतः। ततःस्वविषयां योनेिं प्रविशति । प्रतिदिवसवृध्द्या परिणतो जायते च । एवं क्षेत्रक्षेत्रज्ञयोश्च परस्परं संबंध (धादनन्तसंसारस्थावर) जंगम नरgग पशुपक्षिजरायुजा ऽण्डजस्वेदजोद्रिजभेदा बहवो भवन्ति इति विज्ञायते । (अधिकः पाठः - मातुकान्तरे अथ सप्ताशीतितमः पटलः) पांच्च भौतिक प्रलयः अथा त: पांचभौतिक प्रलयं व्याख्यास्याम: - यदा पुराकृतबशा द्विनाशमुपयाति तदा प्रथमं गंधात्मना ऽवस्थित भूमेर्गुणम् तत्कारण भूता एव अापः कबली कुर्वन्ति । एव मद्भिः कबलीकृते तस्मिन् शरीरेकात्स्न्र्येन नश्यति तदा शरीरं कुलालचक्रारूढ़ भ्रमणक्रिया मनुभवदिव व्याकुल मव तिष्ठते एवं स्वकारणभूतास्वप्सु तत्कार्यभूतगुणे प्रणष्टेऽपां गुण प्राचुर्याद्धेतोरिव तदास्वशरीर मापादचूडं बाह्येनाऽग्निनादह्यमानमिव मन्यते ततः कोलालाख्यं रुधिरं शुष्यति । तस्यामवस्थायां रुधिराऽत्मनाऽवस्थितं जलं च स्वकारणे तेजसि विलीयते एव ऽऽमपां विनाशेसति जला ऽ धारत्वात् श्लेष्मा च स्वा ऽ शयनाशा। न्मुक्त स्वाशयबंधो भवति । तदा विमुक्त बंधे श्लेष्माख्ये दोषेपिताख्यदोषेण सहाऽग्री पतिते स चारनि स्तं दुग्ध पुनर्दीह्य पदार्था ऽ भावादुपरमति । तदाऽग्निस्स्वकारण भूतं प्राणादि वायुमुपैति । तदा वायुरांतवंगा भवांत एव माग्र सयोगात्प्रवृद्धी वायुस्सर्वस्रोतो मुखैस्तिर्य गूध्र्व मधश्चाऽपादतलमस्तकं प्रविश्य शरीर मितस्चेतस्चकं पयन्वेदनादिभिर्मनोव्याकुल करोति । तस्मान्मनसो व्यकुलीभावान्नष्टस्मृतिमोहमावद्यते । तदा ऽऽत्मीयैर्व्यापारै न्मुक्तः पंचवायस्सवांयोनिं विसृज्य उच्छवासमभिनिष्क्रामयन्त एव मभिनिष्क्रामित उच्छखासो ब्रह्मनाडीभूत सुषुम्नारंध्रं भित्वाशिर्रीरस्थितु मूष्मृष्णं च संगृह्य पुनश्चर्मितायांधूतो पादाद्वयुर्यथा निर्गबति मुखं न प्रविशति तद्वन्मंद मंद मुदावहति । तस्मिन् काले वेगेनोत्थाय मुख्य प्राण भूतो वायुर्भवन्निव कंठ कूबर सप्त