पृष्ठम्:विमानार्चनाकल्पः.pdf/349

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नि: 33 317 अथ त्रितृप्तिः पटC1ः नाडीषु प्राणादिवायुसंचारः, तेषां मुख्यः अर्थतासु नाडीषु प्राणाऽपानव्यानोदानसमान नागकूर्मकृष्कल (र) देवदत्तधनञ्जया इति दश वायवस्संचरन्ति । तेषु प्राणादयः पश्च वायवो मुख्याः । तेषु प्राणापानौ मुख्यौ, एतयोः प्राण एव मुख्यः । प्राणादीनां स्थनं स्वरूपंच प्राणस्थानमाख्याम् नासिकयोर्मध्यम्, ह्र्न्मध्यं, नाभि मध्यं,पादां गुष्ठाविति पश्व। सचप्राणी राजावर्तमणिप्रभो निश्वासोच्छवासकरः इत्पर्भ समाश्रित्यावत्र्य मुखनासिके करोति। अपान इन्द्रकोपसमप्रभो नाभिं(गुद) समाश्रित्य, विण्मूत्रविसर्जनं करोति । समानः सन्धिगतः फेनवर्णः नाभिमाश्रित्य हानोपादनचेष्टादीनि करोति । उदानः र्किजल्कसटशः कण्ठमाश्रित्य अन्नपानादि पोषणक्रियाँ करोति । व्यानः व्योमाभः क्षीरे सर्पिरेिव सर्वत्र व्याप्य करचरणशयनादिकं करोति । नागःश्वेतःकण्ठंसमाश्रित्य उद्भारादीन् करोति । कूर्मो स्तः नेत्रे समाश्रित्य, निमीलनोन्मेषणादि करोति । कृकरः कृष्णः उदरं समाश्रित्य क्षुत्पिपासादीनि करोति । देवदत्तः पीतवर्णः सर्वग स्तन्द्रां करोति । धनंजयः श्यामाभ: स्वर्ग: शोभदिकर्म करोति। जीवस्वरूपं तस्य कर्म तस्य जननक्रम:

जीवात्म अंजनाभः नित्यशुद्धः (बुद्धः बोधनिर्विकारः नित्याणुप्रमाणः) स्वर्गात् इत्येवंभूतं देहं प्रविश्य शुभाSशुभकर्माणि करोति।

तत्कर्म द्विधा भवति ऐहिकमामुष्मिकं चेति । तत्रैहिकं भोजना ऽऽच्छादनस्थानगमनाऽऽसनशयनादिकम्। अमुष्मिकम् अहिंसादानधर्म परोपकारा (रभगवदाराधना) दि पुण्यपापानि सर्वाणि भवन्ति दैवयोगाहे हावसाने स्वकर्मानरूपं परलोकं प्राप्य वनन्कर्मफलं भुक्त्वा क्षीणे फले निवृत्य आकाशं प्रविशति। वायुर्भूत्वा अग्निं प्रविशति धूमो भूत्वा अपः प्रविशति । अपोभूत्वा अभ्रं प्रविशति।अभंभूत्वा भूमौ वर्षाति भूम्या ओषधिवनस्पतीन् प्रविशति