पृष्ठम्:विमानार्चनाकल्पः.pdf/347

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशदलयुतं तस्मिन् स्थितं अम्रुतधाराभि स्सहस्राभिराण्लाव्यमानं मण्डलपुरुष वासुदेवं ध्यायेदिति विज्ञायते ॥ इति श्रीवैखानसे मरीचिप्रोक्तो विमानार्चनाकमल्पे देहलक्श्णं नाम नवतितमः पटलः ॥९०॥ (मातृकान्तरे ८४) अथ एकनवतितम: पटल: हृत्पद्मस्थ भगवद्धयानविधिः अथ कंदादुत्थितं द्वादशांगुलं सुज्ञाननालं अणिमामहिमालधिमागरिमाप्राभिः प्राकाम्यमीशत्वं वशित्व मिल्यछैश्वर्य दलोपेतं प्रकृत्यात्मिक कर्णिकं विध्याकेसर संयुक्तं अधोमुखं ह्र्दयकमलं प्राणायो मैर्विकसितं ऊर्ध्वमुखं भवति । तस्यान्तः कर्णिकामध्ये महानग्निज्वलन् विश्वार्चि विश्वतोमुखः आपादतलमस्तकं संतापयति । तन्मध्ये पीताभा नीवारशूकबतन्बी वह्निशिखा तस्याः शिखायामध्ये प्रज्वलितज्योति रूपमेव स्वसंकल्पेन तप्त जांबूनदप्रभः पीतांबरधरः पद्माक्षः स्तास्यपाणिपाद श्चतुर्भुज श्चक्रशंखधरोभयकट्यवलंबितहस्तः श्रीवत्सांकः सुप्रसन्नः शुचिस्मितः सर्वाभरणभूषितः हृदिस्थितः परमात्मा । दक्षिणवामयो (श्रीभूमिभ्यां) र्विभूतिमायाभ्यां परिषत्कै स्सह संस्थितः 'नीवारशूकबत्तन्वी पीताभास्यात्तनूपमा तस्याश्शिखायामध्ये परमात्मा व्यवस्थितः” इति श्रुतिः । तं विष्णुं जिज्ञासुः ध्यान योगेन ज्ञानचक्षुषा पश्येत् । ‘सदा पश्यन्ति सूरय'इति श्रुतिः। विश्वव्यापिनं विष्णुं ध्यानमथनेना ऽऽविर्भूतं तेजोभासुरं भक्त्या सकलं संकल्प्य; आवाह्य अभ्यर्चयेदिति । "प्रवः पांथमंधसो धियायते महेशूराय विष्णवे चार्चत” इति श्रुतिः । तस्मा द्विष्ण्वर्चनमेव द्विजै रहरहः कर्तव्यमिति विज्ञायते । · · · · · इति श्रीवैखनसे मरीचिप्रोक्ते विमानार्चनकल्पे ह्र्त्पममध्यध्यानंनाम एकनवतितमः पटलः ॥९१॥ (मातृकान्तरे पटलसमासि नस्ति) ,