पृष्ठम्:विमानार्चनाकल्पः.pdf/344

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

312 विमानार्चनाकल्ये महाशाखे

                                                     अथॅकोननवतितमः पटल:
                            
                                अथातः पृथिव्यादि महाभूतानां समवायं व्याख्यास्यामः ।

                                   शारीरे काठिन्याद्युपपादनम्, इन्द्रियोत्पत्तिः तद्विषयः

शरीरे यत्कठिनं तत् पृथिव्याः, यो द्रवः सोऽभसः, यदुष्णं तत्तेजसः, यत्संचरति सोनिलस्य, यत्सुषिरं तदाकाशस्य, (शात्) श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ(योः) स्पर्शः, अग्नेश्चक्षु (अभ्द्यः) अप्सजिह्णा, पृथिव्यां(व्याः) घ्राणम् । एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शं रूपरसगन्धा विषया: वाक्पाणिपादपायूपस्थानि महाभूतेशूत्पन्नानि कर्मेन्द्रियाणि तेषां क्रमेण वचनाऽऽदान गमनविसर्गाऽऽनन्दाश्च विषयाः । बुद्धयादीनामुत्पत्तिविषयस्थानानि पृथिव्यादि महाभूतेषु क्रमेणोत्पन्नानि मनो बुद्धयहंकारਕਿਰਸ਼ नात्मन्यात्मावबोधनम्, अनुभूतार्थस्मरणानिच विषयाः।

                                                बुध्दयादीनामुत्पत्किविषयस्थानानि

चतुर्षु पृथिव्यादि महाभूतेषु क्रमेणोत्पन्नानि मनो बुद्धयहंकार-चित्तानीत्यन्त: करणचतुष्टयम् | तेषां क्रमेण संकल्पविकल्पाध्यवसाया नात्मन्यात्मावबोधनम्, अनु भुतार्थस्मरणानिच विषया: | मनः स्थानं गलांतरं बुद्धे र्वदनम्, अहंकारस्य हृदयम्, चित्तस्य नाभिरिति ।

                                                 अस्थिपादादीनां पृथिव्याघंशत्वम्     

अस्थिचर्मरोमनाडीमांसाश्ध , पृथिव्यंशाः, मूत्रश्लेष्मरक्तशुक्लमेदस्वेदाश्च अंबशाः, क्षुत्तृष्णानिद्रालस्य मोहमैथुनानि अग्न्यंशानि, प्रचरणविलेखनोन्मीलनानि मीलनादीनि वाय्वंशानि, कामक्रोघलोभमोह भयान्याहिंसाऽसत्यस्तेया ब्रह्म कल्पना: क्रोधगुणाः ।

                                               शब्दादिनां पृथिव्यादि गुण्त्वम्

शब्दस्पर्शरूपरसगन्धाश्चैते पृथिवीगुणाः, तेषां गंन्धविहीनाश्चत्वारः अपांगुणाः, गन्धरसविहीनास्त्रयः अग्निगुणाः, शद्वः स्पर्श इति द्वौवायोर्गुणौ, शद्वमेकमेवाकाशस्य गुणः ।

                                               सात्विकगुणाः तेषां कार्य च                                              

सात्विकगुणाः तेषां कार्यं च सात्विक २फ़्ज़्तं स्ति “त्रयो गुणाः । अहिंसा सत्याऽस्तेय