पृष्ठम्:विमानार्चनाकल्पः.pdf/338

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानाचीलाकल्पे महाषस्त्रै

                            गरुडबाहिनीं विष्णुदेवतां सरस्वतीं नाम सरस्वतेसंस्वर्गम् अन्यानि
                                       पूर्ववत्। एवं ध्यात्वा जपमारभेत्।
                                                                     अक्षरन्यासः न्यासफलं च
                                        पादादि मूर्धन्तं क्रमेण चतुर्विंशतिस्थाने अक्षराणि संन्यसेत्।

, पादांगुयोस्तत्कारं अंगुल्योस्सकारं, जंघयोविकारं, जान्वओस्तुकं,

           ऊर्वोर्वकारं,गुह्यप्रदेशे रेकारं, वृषणे णिकारं,कटिप्रदेशे योकारंनाभौ भकारं,
                                   जठरे गाकरं, स्तनयो , हृदये वकारं, कंठे यकारं,वदने धीकरं,
                                  तालौ मकारं, नासाग्रे हिकारं,चक्षुषोर्धिकारं, भूमध्ये योकारं,ललाटे
                   द्वितीययोकारं विन्यस्य पूर्वतः पूर्वोऽभिमुखं नःकारं, दक्षिणतो दक्षिणाऽमुखं
                    परकारं, पश्चिमतः पश्चिमाऽभिमुखं चोकारें, उत्तरतः उतराऽभिमुखं दकारं,
                        मूध्ननि चतुर्मुखं सर्वं व्यवस्थितं यात्कारम्, एवमक्षराणि ज्ञात्वा विन्यसेत्।                                                           सर्वपापविनिर्मुक्तो भवतीति विज्ञायते।

.

                                                        अक्षराणां ध्यानं देवतादिकं च
                                      अथातोऽक्षराणां ध्यानं सर्वेषां वर्णानां त्रिसंधिषु पूर्ववत्, ब्रह्म
                                       (विष्णु) द्राकृति रूपम्।
                                                       प्रत्येक मक्षरदेवता-तस्य फलम्
                                               च पृथगेव लक्ष्यते तत्कारं पीताभं, ब्रह्मदेवत्यं
                                 महापातकनाशनं, सकारं भ्यामाभं, प्राजापत्यम्, उपपातकनाशनंविकारं
                                 पिंगलाभ, गोम्यं, महापातकनाशनंतुः कारं नीलाभंईश्वर देवत्यं,
                                 दुष्टपापग्रहरोगाद्युपद्रवनाशनं, वकारं वहिवर्ण, साम्यं,भ्रूणहत्यादिमोचनं,
                                 रेकारं ज्वालारूपं बार्हस्पत्यं अगम्यागम पापविनाशनं, णिकारंबिद्युन्निभं
                                 रौद्रं अभक्ष्य भक्षणविनाशनम्, यंकारं हेमाभं वैष्णवबीजं ब्रह्महत्यादि
                                 सर्वपाप विनाशनंभकारं कृष्णाभम्, अर्यमदेवत्यं पुरुषहत्यादि पाप
                                 विनाशनं, गंकारं रक्ताभं सावित्रं गोहत्यादि विमोचनं, देकारं श्यामाभं
                                  त्वाष्ट्री हत्यादि पापविनाशनं, वकारं श्वेताभं पौष्णं गुरुहून्यादि पापनाशनं
                                 स्यकारं स्वर्णाभं पेंदें कूटकृतपापघ्नंधीकारं पनसंकाशं वायव्यं
                                   अभक्ष्यभक्षणदोषघ्नं, मकारं पवेरागनिभं वामदेवत्यं जन्मांतरकृतपापघ्नं,
                                  हिकारं श्वेतं मैत्रावरुणं सर्वपाप विनाशनं, योकारं कपिलाभं वैश्वदेवत्यं