पृष्ठम्:विमानार्चनाकल्पः.pdf/337

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 84

                                                             अथ चतुशीतितमः पटलः
                                           गायत्र्या अक्षरेनत्ता सावित्रीति नाग्निनिमित्तम
                                                        ऋष्यादिकम् पादे अक्षर संख्या
                                           अथ सावित्रीकल्यं वक्ष्ये –
                              'चतुर्विंशत्यक्षरा गायत्री' ति श्रुतिः । सा गायत्री सवितृदेवत्या,
                              (तस्मा )त् सावित्रीत्युचते । तस्य ऋषि च्छन्दोऽधिदैवतं पुराचोत्तम् ।
                             अष्टाक्षरा त्रिपदा, चतुष्पदा षडक्षरा । जप्ये त्रिपादा, अर्चने चतुष्पदा ।
                                                           तस्याः स्वरूपम्
                              अग्निवर्ण; षट्कुक्षिः, पञ्चशीषः, शुक्लमुखः,कमलेक्षणः, ऋग्वेदः
                           प्रथमपादः। यजुर्वेदो द्वितीय: पादः, सामवेदस्तृतीयः पादाः । पृथिवी चरणम्,
                         प्रथमपाद्ः ।यजुवेद द्वितियः पादः, सामवेदस्तुतीयः पादः। प्रुथिवी चरणम्
                          ऊरू पर्वतो अंबरोऽ अस्थि, पूर्वः प्रथमः कुक्षिः, दक्षिणो द्वितीयः,पश्चिमः
                         तृतीयः,उत्तरः चतुर्थः, पञ्चम ऊध्र्व, अधरः षष्ठ इति | पुराणानि आन्त्रम्,
                        जगती दिव्य रूपम्, उदरान्तरमाकाशः, छन्दः स्तनौं, धर्मशास्त्रं जिघ्रा
                        न्यायो बाहुः गिरि (गीः) करः, ग्रीवाः,प्रथमः शिरः शब्द शास्त्रं, द्वितीयं
                         शिक्षा, तृतीयंकल्पं, चतुर्थे निरुक्तं, पंचमं ज्येतिषम् । अनलं ,मुखं,
                         वदनमिन्दुर्मण्डलं, श्वसनो वायुः अलका भूपंक्तिः, सहस्रकिरणोमौलिः, ताराः
                          कुसुमम्, नक्षत्रमालाहारम्, ग्रहाः रत्नविभूषितम्, ब्राह्मो मूर्धा, शिखा रुद्रो
                          विष्णुरात्मा, वेदान्ता विमलं मनः, वैदाः प्राणाः, मीमांसाश्चित्तम् इत्येवं
                          ज्ञात्वा त्रिसंधिषु त्रिविधं ध्यान माचरेत् ।
                                                               विविधं ध्यानम्
                          पूर्वसन्ध्या कौमारीं रतवर्णा हंसवाहिनीं अक्षसूत्र यज्ञोपवीतक
                         मण्डलुधारिणीं ब्रह्मदेवतां सावित्रीं नाम ,सवित्र्या 'वासमग्निः (हान)गां,
                         गोत्रमिति यथाक्रमेण भूमि, गार्हपत्य मुपनयं (निधा)नं, कात्यायनमित्येवं
                          ध्यायेत्।
                         मध्याले संन्यायां यौवनीं रुद्राक्षाऽर्धचन्द्रत्रिशूल धारिणीं श्वेतवर्णा
                       वृषभवाहिनीं स्द्रदैवतां गायत्रीं नामशयनेर्वासमंतरिक्षम् अन्यानि पूर्ववत् ।
                       सायंसंध्या सलक्षणं श्यामवर्णा सर्वाभरणभूषितां शंखचक्रधारिणी