पृष्ठम्:विमानार्चनाकल्पः.pdf/336

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

304 विमानार्चनाकल्ये महाशास्त्रे

                          उकार संयोगा दोकार्गुणो भवति । बिंदुनादसंयुक्तमोमिति । प्रणवस्य ऋषि 
                          च्छंदोधिदैवतम् पूर्ववत् । गोत्रमधर्वणमिति विज्ञायते ।
                            अथातः प्रणवस्वरूपं वक्ष्ये -
                                                           परणवस्य जीवात्मादिकम्
                              पीतवर्णः, सहस्रशीर्षः, सहस्रक्षः, सहस्रबाहुः, सहस्रोदरः, सहस्रपादः,
                              ऊध्वकेशो रत्त्तास्यपाणीपादः, शुक पिंज्छम्बरधरो, विष्णुर्जीवात्मा,
                               ब्रह्माबुद्धिः, ईशः कोपः, चित्तंसोम स्तलादि सप्त पातालाः पादा भुजंगा
                             अंगुलयः, अप्सरसो नद्यः, भूरादिसप्तलोकाः कुक्षिः, नाभिर्वसवः,
                              महांडबहिरण्डवैष्णवांडाः शीर्षाः अग्निष्टोमादि (नदी) यज्ञाः केशाः, व्योम
                              ललाटं, भुवौमेघाः,चंद्राका चक्षुषी, शुक्रब्रूह स्पती काणा, अश्विनौ नासिके,
                              दंतोवाय:, जिहासरस्वती, ओष्ठौसंध्ययोः नित्याहिोत्राणि, सर्वाग्नयो वदनं,
                             नखाः, वृषणौमित्रावरुणौ, उपस्थं प्रजापतिः, मरुतः पृष्ट्रम्, अस्थीनिपर्वताः,
                              मंदरॊ मांसम्, ओषधयः शोणितम् प्रण(ळ) यंशिप्रेनद्यः, मूत्रकोशुंसृमुद्राः
                              पुरीषं कांचन, रेतैमुतम्, लोकालोवकस्त्वक्, ऋषयोरोमकूपाः, स्वेददो वष,
                              वसनंसवादधयः वेदेतिहासम् आभरणं, सुष्टीस्थिति स्ंहाराः कीडा,
                              जगत्कृत्स्नं प्रणवादित्येवं ज्ञात्वा त्रिसंधिषु यथाशति जपमाचरेत् त्रिमात्रो
                              मात्रोवा सर्वारंभेषु अग्रतख्रिरुचर्य तदन्ते तथाकरोति प्रणवपूर्वमेव सर्वत्र 
                              जपमारभेत् । प्रणवहीनं यदि स्यात्सर्वं नश्यति ।
                               तस्मात्प्रणवादन्यं मंत्रनास्तीति विज्ञायते । 
                इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे प्रणवसवरूपंनाम
त्र्यशीतितमः पटलः ॥८३॥ (मातृकान्तरे ७८) ।