पृष्ठम्:विमानार्चनाकल्पः.pdf/334

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

302 विमानार्चनाकल्पे महाशास्त्रे पवित्रालाभे अनामिकाया मुपवीतं संयोज्य कारयेदित्येके । ब्राह्मस्नानम् अथ ब्राह्म स्नानम् वरुणं ध्यात्वा, नन्दिनी प्लाविनी मालिनी नलिनी ॥ हरिपादार्ध्यसंपृक्ता मंगा त्रिपथगामिनी । भोगवती त्रिदशेश्वरी' त्येताश्च, वारुणं मंत्र मुच्चार्य, जलंस्पृष्वा अभिमंत्र्य, आपोहिरण्य पवमानैः प्रोक्षयति । एवं ब्राह स्नानमवगाह्य, स्नानं कुर्यात्। मन्त्राणामृष्यादि स्मरणावश्यकता सर्वेषां मंत्रणां प्रत्येकं ऋषिच्छंदोऽधिदैवतं ध्यात्वोच्चार्य कारयेत् । अन्यथा निष्फलं भवति । असुरा गृण्हीयुः । सामान्यतः ऋष्यादिकम् तस्माद्वा जायते सर्वेषां मंत्राणां सामान्यम् ऋषि रंतर्यामी, छन्दो गायत्रं. परमात्माऽधिदेवतेति । तस्माद्देवं मंत्रंप्रति ऋष्यादीनुच्चार्य, स्मृत्वा कारयेत् । इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे अनुष्ठानकल्प विधिर्नाम एकाशीतितमः पटलः ॥८॥ (मातृकान्तरे ७६) अथ शीतितमः पटलः अथ संध्योपासनमन्त्राणामृषिच्छन्दोऽधिदैवतानि व्याख्यास्यामः । ‘सूर्य’ इत्येतस्य ‘अग्निर्गायत्रं सूर्य’ इति ऋषिः छन्दोऽधिदेवतं । ‘तेजश्व'इत्ये तस्य, ऋषि(?) छन्दो गायत्रं सविता देवता । 'अग्निश्र्वे त्येतस्य, सूर्यऋषिः छन्दोगायत्रं,अग्निर्देवता। ‘आपोहिष्ठामयो भुव' इत्येतस्य, सिन्धुद्वीप ऋषिः छन्दोगायत्रं आपोदेवता । गायत्र्याविश्वामित्र ऋषिः छन्दो गायत्रं सविता देवता । प्रणवस्य ऋषिः प्रजापतिः छ्ंदोगायत्रं ब्रह्मा देवता । भूरादि सत्पाहृतीनां अत्रि भृगु (पुरु) कु(त्स) त्सोमवसिष्ठगौतम