पृष्ठम्:विमानार्चनाकल्पः.pdf/333

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 81 301 अंगुष्ठतर्जनी मध्यमानामिकानामेतेषां क्रमेण तुष्टिमुक्तिरायुर्वश्य मिति फलानि भवन्ति । ललाटादौ केशवादि स्मरणम् ललाटे केशवाय कुक्षौ नारायणय; हृदये माधवाय कंठे गोविंदाय दक्षिणे उदरपार्श्वे विष्णवे दक्षिणे बाहुमध्ये, मधुसूदनाय कण्ठस्य दक्षिणे पार्श्र्वे त्रिविक्रमाय उदरवाम पार्श्वे वामनाय वामबाहुमध्ये श्रीधराय कण्ठस्य वामपार्श्र्वे हृषीकेशाय अपरे पद्यनाभाय ककुदिदामोदरावेति प्रणवादि नमोन्तमुच्चार्य मूर्ध्निविन्यसेत् । वामपार्श्र्वे दक्षिणपार्श्व गतन्यासान् दक्षिणहस्तेन धारयेत् ऊर्ध्वपुंड्ं बिना मुहूर्त्तमपि नाचरति । तदूर्ध्वपुण्डा- कृतिं दृष्ट्वा मृत्युरपि दूरतो गच्छेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छतीति विज्ञायते । पवित्रस्य द्रव्यादिकम् अथातः पवित्रलक्षणं वक्ष्ये - सुवर्णरजतगोवाल कुशविश्वामित्र काश दूर्वोशीर ऋजुतृष्पादिना पवित्रं कारयेत् । तेषां स्त्रीत्वादिकम् पिञ्यादौ दर्भसंख्या, ग्रन्थादि परिमाणम् ग्रन्थिदेवता कुशादीनामग्नस्थूलं नारी मूलस्थूलंन पुंसकं मूला द्यग्रसमंपुभान् एतेषु स्त्री नपुंसकौ वर्जयेत्, एकाग्रं पैतृकं द्व्यग्रंदैविकं ऊर्ध्वाभिचारिकं भवति अग्रं चतुरंगुलं ग्रंथिरेकांगुलं रज्जुवलयौद्व्यंगुलम्, अग्रग्रंथिशेषाणां क्रमेण ब्रह्मविष्णुशिवा अधिदेवताः । पवित्रस्य चक्रादिसाम्यम् पवित्रंविना कृतंकर्म निष्फलम् यथा हरिहरमहेन्द्राणां चक्रे, शूलं, वज्रमिव ब्राह्मणानां पवित्रम् अपवित्रकरेण दत्तभुक्तंज़पटुतार्चनध्याना दीनि न कुर्यात् । कुर्याच्चे- न्निष्फममाभिचारिकं भवति । उच्छिष्टस्य बर्ज्यता भुक्तोच्छिष्टं विवर्ज्यम् विण्मूत्रविसर्जने (व) दक्षिणकर्णे समारोप्य कुर्यात् । आचमने पवित्रं नोच्छिष्टं सर्वदा धार्यम् ।