पृष्ठम्:विमानार्चनाकल्पः.pdf/324

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

29. विमानार्चनाकल्ये महाशाखे सप्ताह, नवाह बा, द्वादशाऽक्षरेण प्रत्येकमष्टोत्तर सहस्र होम कुर्यादिति विज्ञायते। विधिर्नाम षट्सप्ततितमः पटलः ॥७६॥ 3Ie RHRafiddh: uCC1: तन्त्रसंकरे प्रा० अथ तन्त्रसंकरप्रायाश्चित्तं वक्ष्ये - वैष्णवरूयाऽन्यतन्त्रेण संकरेसति तद्ग्रामयजमानराष्ट्राणामाशु विनाशाय भवति । तस्मात् शीघ्रमपहाय अब्जाग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, पारमात्मिक, मोँकार (रादि) मष्टाशीतिं चाऽष्टोत्तरशतं हुत्वा पूर्ववत् कारयेत्। कैर्चितम् ऐहिकाऽऽमुष्मिकफलप्रदम्। पृश्चिरात्रमाग्नेयम्, अवैदिकं दीक्षितैरर्चितम्, आमुष्मिकं फलप्रदम्, सौम्यं सर्वत्र संपूज्यम् । वैदिकं ग्रामादिषु वास्त्वंगाऽऽलये मध्ये पश्चिमे ब्राह्मणानां गृहेषु वा ऽर्चयेत् । आग्नेयम् अवास्त्वंगाऽलये पर्वतारण्यादिषु च अर्चयेत् । सौम्ये अस्मिन् विधौ पश्चरात्रेणाऽऽग्नेयेन संकरे सति राजराष्ट्र शतकलशै र्देवं संस्नाप्य वैष्णवान् संपूज्य ब्राह्मणान् भोजयित्वा पुनस्तेनविधिना कारयेत् । पुन