पृष्ठम्:विमानार्चनाकल्पः.pdf/323

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल: 76 29 कल्पान्तरम् पायसादि हविर्निवेदयेत् । आचार्यादिभ्यो दक्षिणां दद्यात् । तत्तत्कामं पूर्णमसंशयं लभेत । ध्रुवबेरार्चनं चेत् अनावृष्ट्यादी कर्त~ ध्रुवबेरार्चनं चेत् प्रमुखे च एवमेव संसाध्याऽऽनीय, तत्रैव स्नपनं कुर्यात् । तत्तत्कर्मानुरूपम्, एतेन विधिनात्र्यहं, पश्चाहं वा, क्षीरस्नानं कारयेत्। एवं घृताभिषेकें बा, कारयेदिति विज्ञायते। अथ प्रभूतशान्तिं वक्ष्ये - काग्नावेव यथोक्तं हुत्वा, पूर्ववत् कुम्भसाधनं कृत्वा सप्ताहान्ते अष्टोत्तरशतम्, अष्टचत्वारिंशद्वा, कलशानभ्यच्र्य अभिषिच्य, देवंविशेषतोऽभ्यच्र्य निवेद येदिति विज्ञायते महाशान्ति वक्ष्ये - कुंम्भविना श्रामणकानौ बिल्व पत्रैराज्याकै: पुरुषसूतं च हुत्वा, त्र्यहान्ते शुद्धस्नपनविधिना स्नापयित्वा अर्चयेत् । दक्षिणां दद्यात् । शुद्धिं वक्ष्ये - वास्तुहोमं हुत्वा, बिल्वपत्राद्ये: प्रत्येकमटोत्तरशतं पूर्ववध्दुत्वा, पुण्यार्ह वाचयेत् । आचार्याय दक्षिणां दत्वा, ब्राह्मणाहीन् भोजयेत्। घटसंस्कारं सर्वत्र वा कुर्यात्। सर्व्वशान्तिः अथ सर्वशान्तिं व्याख्यास्याम:- अपमृत्युभये महाव्याधिपीडने ग्रहकोपे परसेनाभिभवे महार्थनाशे बन्धुक्षये आभिचारनिपीडने अनावृष्ठ्यां पराजिते दुर्भिक्षे दुःखत्रयाभिभवे च सर्वशान्तिमारभेत ।