पृष्ठम्:विमानार्चनाकल्पः.pdf/319

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 75 287

तेषां स्थानभेदात् दोषा०

तेषु बेरपीठ र्भगृहभवानि ब्राह्मण राज राष्ट्रविनाशकारणानि । विशेषेण कन्नराधकयोश्च प्रासादोत्पन्नानि क्षत्रियस्य । प्रासाद अधिष्ठान पादप्रस्तर ग्रीवा शिखरोद्भवानि क्रमेण क्षत्रियवंशाेद्भव मुख्याभिषेकयोन्य युवराजाऽभिषिक्तमहाराजाना मातंक भयाऽनावृष्टिकराणि प्रथमावरणे वैश्यजातीनां, मंत्रिपुरोहितस्य, माण्डलिकानां च भयावहम्, प्राणपीडादि भयप्रदं च । द्वितीयावरणादिषु, शूद्रजातीनां सर्वदुःखकरम् । सस्यनाशनम्, गजाऽश्वाजमहिषपशूनां नाशकरम्, अग्निकुण्डे पुरोहितस्य, चतुर्मुखस्थाने द्विजातीनांद्रालये सर्वजातीनां, गुहालये नृपस्यमंडलिकानांच वक्रतुंडालये सेनेशानां, श्रियआलये राजपत्नीनां दुर्गास्थाने अन्यस्त्रीणां मातृस्थाने निकृष्टजातीनां, साेमस्थाने चौषधीनांभास्करालये नृपवहन शस्त्रजीविनां, अन्यदेवालये तत्तद्भक्तानामपि लक्षयेत् । आस्थानमंटप सभामटंपराजवेश्म प्रांगण क्रीडास्थान महानसाऽऽचार्य यजमानादि सर्वेतर वर्ण वेश्मचैत्यवृक्षादिषु संभूतानां वल्मीकरक्तस्त्रीदर्शन मक्षिकादीनां फलानि दिविभागेन विज्ञेयानि ।

भौमेषु उत्तमत्वादि

अथ भौमेषु देवबेराऽर्चापीठ गर्भगृहाभ्यन्तरेषु उत्पन्ना दोषा उत्त- मोत्तमाः । प्रथमावरणे मध्यमाः । शेषेष्वधमाः । राजवेश्मनि उत्तमोत्तमाः । परितोंऽकरोत्तमाः । अंतर्वास्तुके मध्यमाः । बहिर्वास्तकेषु अधमाः।

दिव्यादिषु कर्त०

दिव्यन्तरिक्षयोश्चिकित्सानास्ति । शान्तिर्भवति । भौमेषु चरेषु निमित्तनैमित्तिकौ देशांतरे वासयित्वा, शांतिमारभेत । स्थिरेषु प्रतिमारोदन हसनज्वलनेषु तरुणालये बेरं संस्थाप्य तद्वेरस्थं शक्तिं समारोप्य शांतिं कृत्वा पुन:स्थापनमाचरेत्। परिवर्तन समारोपणाऽनन्तरे शिल्पिना, अन्ये नवा, पुनःस्थापनंतृत्वा पूर्ववच्छांत्यादिकमाचरेत्। स्वेदरुधिरस्रावयोश्च. रोदनवदाचरति । क्रिमिकीट पतंगतृणकव काद्युद्भवे पूर्ववच्छक्तिं समारोप्य पुनस्संधानं युक्तितः क्रुत्वा शान्त्याअ दीन्याचरेत् ।