पृष्ठम्:विमानार्चनाकल्पः.pdf/316

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28A विमानार्चनाकल्पे महाशास्त्रे अथ चतुःसप्ततितमः पटलः

आचार्यसंकरे दो० प्रा० अथाचार्यं कर्षणकाले वरयित्वा कर्षणादीनि प्रतिष्ठान्तानि, नित्या ऽर्चनस्नपनोत्सव प्रायश्चित्तं विशेषाऽर्चनादीनि नित्यनैमित्तिककर्माणि, सर्वाणि च, तेनैव कारयेत् । अचार्याभावे तत्पुत्रं, पौत्रं, नप्तारं, तद्वंशजं वा, कारयेत् । अयुक्तश्चेत्तमनुज्ञाप्य (ते अयुक्ताश्चेत् ताननुज्ञाप्य) पूर्ववदन्य माचार्यं वरयेत् तदभावे तच्छिष्यं प्रशिष्यं वा वरयेत् ।। आचार्यसन्निधौ नाऽन्यमाचार्यं वरयेत् । यदि वरयेत् तत्स्थानस्य, ग्रामयजमानयोश्र्व, आशु विनाशो भवति । राज्ञो, राष्ट्रस्य च, परचक्रभयं भवति । तदर्चनं निष्फलं भवति । तस्मादाचार्यसंकरं न कुर्यात् । अज्ञाना दर्थलोभाद्वा आचार्य संकरे सति, पौण्डरीकाग्नौ महाशान्तिं हुत्वा आचार्य नमस्कृत्य 'क्षमस्वे'ति याचित्वा पूजयित्वा तेनैव तत्तत्कर्म पुनरपि कारयेत्। आचार्यादीना मलाभे क० आचार्यादीनामलाभे तद्रूपं पटे लिखित्वा तं नमस्कृय तत्सन्निधौ । अन्यं युक्तमाचार्यं वरयेत् । एकस्मिन् काले बहुकर्मणि(सु) प्राप्ते(षु) सति, (त्सु) आचार्य प्रणम्य, तद्विधिना तत्पुत्रादिभिः कारयेत् । तदलाभेत्वाचार्य एव तन्त्रयित्वा करोतीति विज्ञायते । योगमार्गेण प्रतिष्ठितस्य मार्गान्तरेण प्रतिष्ठाकरणे दोषः पूवं योगमार्गेण (वा) प्रतिष्ठाप्य, अर्चन प्रवर्तमाने पश्चात्तस्य देवीभ्यांसह प्रतिष्ठां कारयेच्चेदाभिचारिकं भवति । (पूर्व ध्रुवकौतुकसंयुक्ते अर्च्यमाने पश्चाद्विमान ध्रुवयोर्विनाशयेत्। ध्रुवार्चनमेव ब्रह्मस्थाने प्रतिष्ठाप्य विधिवदर्चयेत् । तत्तत्कौतुक- बिम्बमुत्सवार्थं प्रतिपये दिति केचित्) । स्थानकसन शयनेषु व्यत्यासे व्यवस्था स्थानके चाऽऽसनं शयनं वा कर्तुरिच्छया कुर्यात् । आसने स्थानकं