पृष्ठम्:विमानार्चनाकल्पः.pdf/314

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 विमानार्चनाकल्पे महाशास्त्रे दिनत्रये चैवं कुंभशोधनं कृत्वा समाचरेत् ।

  • वाचयित्वा ध्रुवबेरशुद्धि कुंभंबिवं च समादाय, अभ्यन्तरं प्रविष्य कौतु कादीन् संस्थाप्य पूर्वबदक्षत्न्यासादीनि कृत्वा कुंभस्था शक्ति ध्रुबबेरे समारोप्य, ध्रुबबेरात्कौतुकादिषु समावाह्य अर्चयेत्।

मृण्मयं चेद्दारुशूलं शोधयित्वा शैलं चेच्छिलान्तं शोधयेत् । नवमूल्यदि तले दुष्टे क० प्रकल्य कौतुकार्दीन संस्थाप्य अर्चयेत्। पश्वानिर्दोष तले कौतुकादीन् समभ्यच्र्य पुनः स्थापनं कृत्वा अर्चयेत्। इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे धुवबेरप्रायश्चित्त विधिर्नाम द्विसमतितमः पटलः ॥७२|| जीर्णेबेरेसति दोषः, तत्त्यागप्रकारश्च अथ त्रिसप्ततितमः पटलः

जीर्णबेरपरित्यागविधिं वक्ष्ये-सद्य स्तदबेरत्यागं न कुर्याचेत् कर्त्राराधकयोग्रमस्य च महद्भयं स्यात् । तस्मात्सर्वप्रयत्नेन जीर्णं सर्वं संशोध्य, नववर्ख राष्च्छाद्य दर्भरजुभिर्बदध्वा ब्राह्मणेंरव वाहयित्वा समुद्रगां नदीम् अन्यमशोष्यजलाशय वा, गत्वा तत्तीरे प्रपां कृत्वा अग्निव्याहृत्यन्यं हुत्वा वस्त्र बन्ध विमोच्य आचार्य: प्राङ्मुख उदङ्मुखी बा वारुणं, वैष्णवं “ च, जप्त्वातञ्जले प्रक्षिप्य तत्तीर्थे स्नानं कुर्यात् । दारवंचेदेवमेव कृत्वा वहौदाहयित्वा तद्भस्मं जले प्रक्षिपेत्। देव्यादि परिषद्देवानां तत्तन्मंत्रं, वैष्णवंच, हुत्वा तथैव भस्मं जले प्रक्षिपेत् । पश्धादाचार्य दक्षिणां दत्वा आलयमाविशेत् ।