पृष्ठम्:विमानार्चनाकल्पः.pdf/313

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः72 28 तस्य देवीम्यांसाहित्यकरणेच्छायाम दैविकभागस्थी यथा तथाविमानं परिकल्पय ब्रह्मस्थाने कौतुकें लोहर्ज जंगममेव कुर्यात् । कौतुकं शैलं चेत् तस्मिन् स्थावरमेव प्रतिष्ठापयेत् । मृण्मयविमाने ध्रुवार्चने सति शौल गेच्छ पुनर्विमानकरणे विशेष: पूर्व मृदालये धुवाचबेरे अच्र्यमाने पश्वाच्छिलाभिरिष्टकाभिर्वा विमानं कर्तुमिच्छेत्, तस्यबेरस्यरक्षार्थं शिल्पि स्पर्शविधातार्थं च बालुधामवत्काष्ठेनुपञ्जरंकृत्वा तस्याऽधस्तात् स शुल्यंचेत् येनकेनचित् मर्ध वा गर्भागारं तच्छेष भितिविष्कंभ समटर्प विमानं पूर्ववत् कारयेत्। शिलेष्टकामश्रविमाने तस्य भागान्ते वर्गान्ते वा मिश्रो कारयेत् । एवंकतुमशतश्चे तस्याऽधिष्ठानादूध्र्व यथेष्टस्थाने मिश्रद्रव्येण कारयेत्। ध्रुवबेरे वर्णक्षयादी क० धुवबेरे वर्णक्षये, स्फुटतादि तोषसंभवे च, अल्प दोषे, धुवबेरस्थां शक्ति कुंभे अंभसि समावाह्य तत्कुंभ कौतुकार्दीध, समादाय मालिकायां मंटपे वा सन्यस्य कुंभस्था शक्तिं कौतुकादिषु समावाह्य वेलायां कुंभे समारोपयेत्। समावाह्य अर्चयेत्।