पृष्ठम्:विमानार्चनाकल्पः.pdf/309

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घल: 71 275 प्रथमतरूणालयप्रयतिष्टोतक्त विधिना प्रतिष्टाय,अब्यर्च कोउतुकादिन् संकल्प्य प्रतिष्ठापयेत् । दारवे खण्डस्कुटितादि दोषसम्भवे कर्म० कैतुकादीनामलामे) तस्मिन् दारवे खण्डस्फुटितादि दोषसंयुक्ते, त्यक्त्वा मूलालये मूलबेरं कृत्वा प्रतिष्ठापयेत् ।

बालागारस्थानं मूलागारस्य मध्यसूत्राद्दक्षिणे भागे प्रथमावरणे द्वितीये वा मालिकाभित्तिमध्ये अङ्गणे मण्डपादिषु मनोरमे यत्र परिहारोऽस्ति तत्र बालागारं प्रकल्पयेत्। द्वितीयावरणादूध्वमनारम्भणीयम् ।

एकहस्तादि त्रिहस्तान्तं विस्तारं विस्तारादध्यर्धं पादोनद्विगुणं वा द्रव्यंशंशिखरं लुपोपरि तृणच्छन्नं मृण्मयं तृद्भिक्तिविष्कंभं मूलालय्रूयादितलपादविष्कम्भसमं दैविकं, तत्परित: षोडशभार्ग मानुर्ष, भवति। कौतुकें ब्रह्मस्थाने प्रतिष्ठापयेत्। योरेव स्थापयेत् । ध्रुवपीठ विस्तारादि । प्राणपीठं यथालाभाऽऽयतविस्तारोत्सेधं, त्रिमेखलं एक मेखलं वा, रत्नन्यासविहीन कुर्यात्। आलयाभिमुखे बालागाराग्रे वा, पूर्ववद्यागशालांकृत्वा, तोरणाधैरलंकृत्य, सम्भारान्सम्भुत्य स्थापकान्ऋत्विजश्ध वस्येत्। यागशालामध्ये