पृष्ठम्:विमानार्चनाकल्पः.pdf/310

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

276 विमानार्चनाकल्पे महाशास्त्रं शय्यवेदीं तद्भित्तिं समानां चतुरश्रां पादहीनां अर्धहीनां वा, ततुरीयांशोत्सेधां कृत्वा, पूर्ववत्पश्चाग्रीन्त्रेताग्रीन् एकान्निं वा, संकल्प्य पर्यग्निपञ्चगव्याभ्यां यज्ञागारं बालागारं च संशोध्य, पुण्यवाहं वाचयित्वा, अग्निकुण्डेषु आघारं हुत्वा, प्रधानाग्निं परिषिच्य, विष्णुगयथ्रिं विष्णवं विश्नुसूक्थम् पुरुशसूक्थ एकाक्षरादिसूक्थम् श्रीसूक्थम् महीसूक्तम् पुश्चवारुणं जयान् अभ्याधानान् राष्ट्रभृतो मिन्दाहुर्तो विच्छिन्नं समृद्धिं च प्रत्येकं वैष्णवयुक्तं हुत्वा, द्विष्णुगायत्र्या श्वेताब्ज बिल्वपत्र वा, आज्यातमष्टोत्तरशतं जुहुयात्। एतत्सर्वदोषोपशमन भवति । अनन्तरं कर्तव्यम् पश्चात्रात्रिपूजावसाने देवं विशेषतोऽभ्यच्र्यहविर्निवेद्य कौतुकांदिषु शक्ति महाबेरे समारोप्य, तत्काले पूर्ववत्कुंभमाहृत्य तंतुना परिवेष्ट्य ‘इदमापः शिवा' इत्यभिमृश्य वस्त्रायुग्मेनावेष्ट्य नवरत्नपश्चायुधाऽ टमंगलवर्णचिहानि विष्णुगायत्र्या पृथक् पृथक् प्रक्षिप्य अभ्यन्तरं प्रविश्य एवं प्रार्थयेत् ॥ "अनर्हमेतत्त्वदेह जीर्ण व्यपोहा च । किंचित्काल च देवेश त्वयात्रस्थीयताविभो || यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे । प्रसादंकुरु तावत्वं अस्मिन्गेहे जगत्पते ॥" इत्युक्त्वा व्यर्द्ध दव्यर्द्ध, अब्दं वा कालावधि संकल्य कुंभेअंभसिदेवं परिषत्सहितंध्या (यन्) आवाह्य आचार्यः शिरसा कुंभंधारयन् अग्रतो गच्छेत्। तमनुस्थापका बिंबान्यादाय, यज्ञालये स्नानश्वभे प्रतिष्ठाप्य पूर्ववत्पंचशयनानि वासांसिवा अस्तीर्य प्रतिसरंबध्वा तथैव शाययित्वा उत्तराच्छादनं कृत्वा प्रधानाऽप्रिं परिषिच्य पूर्ववद्धौत्रं प्रशंस्य आवाहनादीनि कृत्वा अग्निषु पूर्ववदुत्तहोमंहुत्वा प्रधानाग्नौ स्रुवेणाऽऽज्यमादाय .. श्रीभूमिदेवत्यं च, (त्रिः) हुत्वा पश्चात्सर्वदेवत्यं, तदालयगतपरिषद्देवत्यं वा,