पृष्ठम्:विमानार्चनाकल्पः.pdf/304

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27Q विमानार्चनाकल्ये महाशास्त्रे अकाले इन्दुक्षयादी प्रा० विशेषतोऽभ्यर्च्य हविर्निवेद्य बाह्मणान् भोजयेत् । अालयाभ्यन्तरार्दी रतस्त्री दर्शने प्रा० आलयाभ्यन्तरे बाही प्रकारे वा स्तख्त्रीदर्शने तं देश संशोध्य पश्चगव्यैः प्रोक्ष्य पुण्याहं वाचयित्वा ब्राह्मणान् भोजयित्वा देवं विशेषतोभ्यच्र्य हविर्निवेदयेत्। ाट० 峰 धुवबेरे कौतुकादी सृष्टे धुवबेरशुढिं, जलधिवासं च कृत्वा गर्भगृहे सपदिदर्शने प्रा० गर्भगृहे सपदि दर्शने तदुद्धास्य गोमयेनोपलिप्य पश्चगव्यैः प्रोक्ष्य त्। पुन तत्र सर्पमरणे प्रा० तत्र सर्पे मृते तं व्यपोह्य उपलिप्य पश्चगव्यैः प्रोक्ष्य वास्तुशुद्धिं जुहुयात्। ध्रुवार्दी सपदिभिः स्पृष्ट ge བྱ་པགས་པའི་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་། प्रसादांद्वाही मृते तद्व्यपोह्य पूर्ववत्प्रोक्षणैः प्रोक्ष्य वैष्णवादि दिग्देवत्यं च जुहुयात् । पचनालय गोपुरादौ सपदि मरणे प्रा० पचनस्थाने गोपूरादिषु वा सर्षे म्रते तदव्यपोह्य उपलिप्य निल्याष्ट्रौ