पृष्ठम्:विमानार्चनाकल्पः.pdf/302

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

288 विमानार्चनाकल्ये महाशाख्ने रभिषिच्या पुण्याहं वाचयित्वा पूर्ववदर्चयेत् । ध्रुवबेरादौ आशौचिद्विजस्पृष्टे प्रा० माचरेत् । गर्भालयाद्वाही सर्वत्र अशौचि द्विजप्रवेशे प्रा० आलयाद्वाही सर्वत्र प्रविटे गौरवं लाघवं च ज्ञात्वा समूहौव कारयेत्। खद्योतादीनां गर्भालय प्रवेशे, तै। बिम्बे स्पृष्टे वा प्रा० शूोधयित्वा देवं शुद्धोदकैरभिषिच्यू प्रोक्षणैः प्रॊक्ष्य नित्याग्नौ चुल्यां वा स्संस्नाप्य पुण्याहँ वाचयित्वा पूर्ववत् होमं जुहुयात्। पूर्वीतदेशेषु मनुष्यादीनां ताडनादौ प्रा० पूर्वोतदेशेषुम्नुष्यार्णाश्कुक्कुटादीनां च छेदने ताडने रुधिरस्रावे कलशैः संस्नाप्य तद्दोषशमनार्थं महाशान्तिं हुत्वा पूर्ववदभ्यर्च्य (प्रतिष्ठां कारयेत्) हविर्निवेदयेत् ॥ आलायाद्वाही पूर्वोत्त ताडनादि संभवे प्रा० शांतिहोमं हुत्वा वैष्णवान् संपूज्य पूर्ववदर्चयेत् । देवस्य शाश्वदर्शने प्रा० प्रथमावरणे गजादिमरणे प्रा० हुत्वा शुद्धोदकै रभिषिच्य वैष्णवं विष्णुसूक्तं पुरुषसूतं च जुहुयात् ।