पृष्ठम्:विमानार्चनाकल्पः.pdf/301

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ex: 69 267 हुत्वा वित्तानुसारेण कलशै स्संस्नाप्य पुनः प्रतिष्ठा कारयेत् । पतितस्य गर्भगृह प्रबेशे प्रा० महापातकादोन प्रथमे द्वितीये वा आवरणे निरन्तरसश्वारे प्रा० एतेषु प्रथमावरणे, द्वितीये वा, नैरंतर्येण संचरत्सुमासे अतीते, मेक न्ति हुत्वा कर्षणादि पुन स्संस्कारें कृत्वा महाप्रतिष्ठां कारयेत् । महापातकि प्रभुतीनां संवत्सरं प्रासादाभ्यन्तरे संचारे प्रा० तेषु प्रासादाऽभ्यन्तरे बाहीच संचरत्सुसंवत्सरे अतीते अर्चनादीनि संत्यज्य कौतुकादि रक्षणं कृत्वा गभीर्णागारादि समप्राकारेषु गाः वासयित्वा मासेऽतीते सर्वत्र शुद्धि कृत्वा मासत्रयं महाशान्ति हुल्वा कर्षणादि स्किारें कृत्वा 校,令 धिवासादीनि कारग्ि बिंबशुद्धि कृत्वा अशीत्यधिक सहस्र कलशैस्संस्नाप्य ब्राह्मणान् भोज़यित्वा महाप्रतिष्ठां कारयेत् ॥ तत्संसर्गिणां स्पर्श प्रा० तै। स्संसर्गिणां स्पर्श सूतिकादीना मुक्त प्रायश्चित कारयेत् । तत्संसर्निस्पर्श प्रा० तत्संसर्गिणां स्पर्श स्नपनदिना शुद्धयति ॥ तल्संसर्गिस्पदों दोषधो न तत्संसर्गिणां दोषो नास्ति ॥ आशौचिद्विज स्पृष्ट हबिर्निवेदने प्रा० अशौचिद्विजस्पृष्टहविर्निवेदने च एकाह महाशान्ति हुत्वा शुद्धोदकै