पृष्ठम्:विमानार्चनाकल्पः.pdf/300

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

266 विमानार्चनाकल्पे महाशास्त्रे परिषद्देवाना मर्चास्थाने संस्पृष्टे, प्रविटे च दर्भाल्केनोद्दीप्य वास्तुस्न द्वारपालकमन्त्रं वैष्णवं च जुहुयात् । बाह्याऽऽवरणस्य संमार्जनोपलेपनप्रोक्षणैः शुद्धिर्भवति ॥ सूतिकादीना मर्चनाकाले दर्शने प्रा० तेष्वर्चनाकाले वा दृष्ट्षुदेवं पश्चगव्येनाऽभिषिच्या शुद्धोदकैस्सरूंनाप्य प्रोक्षणैः प्रोक्ष्य पूर्ववत्हुत्वा अर्चयेत् । आलयाभ्यन्तरे सूतिकादि प्रवेशे तल्पुष्टहविर्निवेदने प्रा यश्चित्तम् आलयाभ्यन्तरे प्रविटे तत्स्पृष्टहविर्निवेदने च द्रव्यं यथाविधि ोधरेि ोर्म हुत्वा पर्यन्ि | शोधयित्वा पुण्याहं देवं श्रीसूतं महीसूतं च हुत्वा ब्राह्मणान् भोजयेत् । ध्रुवबेरार्दी सूतिकादि स्पृष्टे प्रा० ध्रुवबेरे कौतुकादिषु च सृप्टेषु पूर्ववच्छुद्धि कृत्वा वास्तुहोमं हुत्वा पर्यनिपश्चगव्याभ्यांशोधयित्वा पुण्याहं कृत्वा देवं कलशै: संस्नाप्य अब्जाष्ट्रौ महाशान्तिं हुत्वा पुनः प्रतिष्ठां कारयेत् । शूद्वाद्यनुलोमस्पृष्टहविर्निवेदने प्रा० शूद्राद्यनुलोमसृथ्हविर्निवेदने देवं पश्चगव्यैः शुद्धोदकैश्वाभिषिच्य पुण्याह वाचयेत् । महापातकिनां प्रवेशे, तल्स्पृष्टहविर्निवदनेच प्रा० पश्चपातकै श्धंण्डालाद्ये श्धाऽऽलये प्रविष्टे तत्सपृष्टहविर्निवेदने च ससाहं महाशान्तिं हुत्वा आालय मभ्युक्ष्य पुनः प्रतिष्ठां कारयेत् । ध्रुवबेरार्दी महापातकि प्रभृतिभिस्स्पृष्ठे प्रा०