पृष्ठम्:विमानार्चनाकल्पः.pdf/299

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 69

                                                                    265

तीर्थदिनेरवौ ध्वजवरोहणहीने प्रा० तद्रात्रौ ध्वजावरोहणे हीने ध्वानं गारुडं वैष्णवं च जुहुयात् ।

                अवरोहणे बलिहीने प्रा०

अवरोहणे बलोहीने ध्वजदेवं संपूज्य, वैष्णवं, तदालयगतपरिषदेवत्यं व हुत्वा ध्वजाऽवरोहणं कारयेत् ।

               उत्सवान्तस्नपनहीने प्रा०

उत्सबान्तस्नपने हीने वैष्णवं विष्णसूक्तं जथादि मूर्तिमन्त्रश्च जुहुयात् ।

                  अनुक्तदोष प्रा०
  अत्रानुक्तदोषाणां प्रायश्चित्तं वैष्णवं विष्णुसूक्तं पुरुषसूक्तं गायत्रीं च

जुहुयादिति विज्ञायते ॥

  इति श्रीवैखानसे मरीचिभ्रोक्ते विमानार्चनाकल्पे उत्सवप्रायश्चित्त

विधिमा अष्टषष्टितमः पटलः ॥६८॥ अथ एोजयतितमः पटलः अथास्पृश्यस्पनि प्रायश्चित्तं वक्ष्ये -

              मूषकादि स्पर्शनादौ प्रा०

मूषकसर्पकलास मंडूकमार्जार नलादिषु गर्भागारं प्रविष्टेषु विण्मूत्र विसर्जने च तव्यपोह्य; पञ्चगव्यैः ‘आपो हिष्ठा’ दिला प्रोक्षयेत् । तेषुध्वमारूढेषु विण्मूत्र विसर्जने च क्षिप्रं वस्त्रेण शोधयित्वा; शुद्ध्यर्थं कुशेन मार्जयित्वा कुशोदकेन आपोहिरण्य पवमानैः प्रोक्ष्याऽर्चयेत् । तैः अन्यबिंबेषु स्पृष्टेषु शुद्धोदकै स्संस्नाप्य प्रोक्ष्य पूर्ववदर्चयेत् ।

        सूतिकादीनां प्रथमबरणे प्रवेशे प्रा०

सूतिकोदयारजकध्वजाऽऽद्यन्त्यजातिभिः प्रथमावरणे प्रविष्टे, पतलं