पृष्ठम्:विमानार्चनाकल्पः.pdf/295

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थूलाक्षरैः युक्तः भागःपटलः 68

                                                                  261
               उत्सवार्थप्रतिसरहीने

उत्सवार्थं प्रतिसरबंधने हीने वैष्णवं वैष्वक्सेनं, सौदर्शनं च, हुवा; पुन:प्रतिसरं बध्नीयात् ।

             यज्ञशालाकुम्भबेद्योः प्रमाणहीनाधिक्ययोः प्रा०
   यज्ञशालायां कुंभवेद्यां प्रमाणहीनायांअधिकायां च, वैष्णव माग्नेयं,

भूमिदेवत्यं च, जुहुयात् ।

           तोरणदर्भमालाऽलङ्काराणां हीने प्रा०
    तोरणानामलाभे दौवारिकदेवत्यं, दर्भमालायां हीनाया मार्ष,

अलंकारहीने श्रीदेवत्यं च, जुहुयात् ।

            प्रातः सायंबल्यादि हीने, प्रा०
  प्रातःकाले बलिं निर्वाप्य; उत्सवेहीने वैष्णवं, वैष्वक्सेनं, गारुडं.

तदुत्सवाधिदेवत्यं च, हुत्वा सायंदिगुणमुत्सवं कारयेत् । सायेहीने प्रातर्द्वि गुणं वर्धयेत् ।

              एककालोत्सवेविशेषः
   एककालोत्सवक्ष्वेत् द्विकालंबलिंनिर्वाष्य सायाढे चोत्सवं कारयेत् ।।

तत्कालातीतं पूर्वेवाइक्रुतम् चेत् पूर्ववत्कृत्वा उत्सवं कारयेत् ।

             बलिमात्रहीने प्रा०
   बलिप्रदाने हीने बलिरक्षकदेवत्यं, दिग्देवत्यं च, हुत्वा; तथैव

बलिप्रदानं कारयेत् ।

        बलिद्रव्यतत्पात्रयोः पतने पात्रस्य भेदने नाशे
                  च-प्र०
   बलिद्रव्ये, पात्रे वा , भूमौपतिते, भिन्नै, नष्टे वा, पूर्ववत्प्रायश्चित्तं

हुत्वा; भूतपीठे बलिशेषं (तदनुक्तस्थाने बलिशेषं निर्वपेचेत्, वैष्णवं अक्षहन्त्रुमन्त्रं वैष्वक्सेनं, गारुडं सौदर्सम् च, हुत्वा भूतपीठे बलिसेषं)