पृष्ठम्:विमानार्चनाकल्पः.pdf/294

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26० विमानार्चनाकल्पे महाशास्त्रे

                             मेरीताडनहीने प्रा०
                  भेरीताड़नहीने रौद्र, व्याहृतीश्च, हुवा, भेरीताडनं कारयेत्। 
              ध्वजगरुडनिवेदनहीने, तस्य-मुद्रान्ननिवेदनहीने च
           च, हुत्वा, द्विगुणं निवेदेयत् ।
              तस्य मुद्रान्ननिवेदनहीने वैष्णवं, ध्वाजं, गारुडं च, हुत्वा, वत्नेन
          यथोक्त मौद्विकं निवेदयेत् ॥
                            ध्वजस्य चौरापसरणादी प्रा०
              ध्वजदंडे चोराद्यपहृते हीने अग्निद्ग्धे अशनिनोत्पातिते च वैष्णवं

, वायव्य, माग्रोयम, इंकारादीन् गारुडं, ध्वाज च, हुत्वा, ध्वजदण्डमारोप्य;

                 पूर्ववत् ध्वजमारोप्य, उत्सवशेषं कारयेत् ।
                                      ध्वजपटपतने प्रा०
             ध्वजगरूडे पतिते ब्राह्मं, प्रजापत्यं, सौरं, सौम्य, आग्रेयं, व्याहृतीश्च, 
               हुत्वा, पूर्ववत् घण्टासहितमारोपयेत्।
                  ध्वजगरुडस्य वर्षादिबाधे दोषाभा० 
              ध्वजगरुडस्याऽऽकाशाचारित्वात्तस्यवर्षाऽऽतपबाधो न दोषाय 
                   भवति ।
                                    नियतकाले उत्सवाकरणे प्रा०
                     कालोत्सव मुक्तमासे न कुर्याचेत् अन्यस्मिन् मासे तहिने च अवभृर्थ 
                     संकल्प्यः उत्सवंकारयेत् । अस्य प्रायश्चित्तं वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं,
                   ध्वाजं, गारुडं च, दशशो हुत्वा; वैष्णवान् संपूज्य; आचार्यदक्षिणां दत्वा; 
                    उत्सवमाचरेत्। .
                               उल्सवादी स्नपनहोने प्रा०
                   उत्सवादौ स्नपनेहीने वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, वारुणं च
                     , हुत्वा, शुद्धोदकै रभिषेचयेत्।