पृष्ठम्:विमानार्चनाकल्पः.pdf/293

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 des: 68 259

                     कलशान्तै:कलशै: स्नपयेत्।
                             अथवा शुद्धस्नपनविधिना स्नापयेदित्येके । 
                             इति श्रीवैखानसे विमानार्चनाकल्पे स्नपनप्रायश्रितविधिर्नम 
                         सप्तषष्टितमः पटलः ||६७||
                                      अथ अष्टषष्टितम: पतल:
            अथोत्सवप्रायश्चित्तं वक्ष्ये --
                                       ध्वजारोहणाहीने
             ध्वजारोहणहीने चोत्सवे कुते स उत्सवो निष्फलो भवति, तस्मा-
          त्सर्वप्रयत्नेन ध्वजारोहणं कृत्वा उत्सवं कारयेत् ॥
                     उक्तमासे अज्ञानादुत्सवाऽकरणे प्रा०
                           उक्तुमासे चोक्तूनक्षुत्रे अवभृथं संकल्प्य् ध्वज़ारोहूंष्णुं कृत्वा 
                अज्ञानादर्थलोभाद्वा येनकेनचिदुत्सवं न कुर्यात् द्वितीये मासे तहिने अवभ्रुतं 
                संकल्ष्य तद्दिनात्पूर्व तीर्थाऽङ्कुरार्थ मृत्संग्रहणं कृत्वा; उत्सवमारभेत।
                           अस्य प्रयष्चित्त मब्जौग्रो वैष्णवां,विष्नुसुक्तम्,पुरुषसुक्तम्,ध्वजां,
                गारुडं, वैष्वक्सेनं, सौदर्शन, मुत्सवाधिदेवत्यं च, व्याहृत्यंतं, हुत्वा; 
               वैष्णवमन् संपूज्य उत्सवं कारयेत् । उत्सवस्याऽवभृथ तक्षत्र संख्याक्रम
                विपर्यासेनाऽवभृथं कुर्याच्चेत् उत्सवाधिदेवत्यं, तिथिवारनक्षत्रं च, द्विर्हृत्वा;
                ब्राह्मणान् भोजयेत्।
                               ध्वजे गरुडप्रतिष्ठाहीने प्रा०
                  ध्वजरोहणे गरुदप्रतिष्टविहीने वैष्नवं,विष्नुसुक्तं,पुरुषसुक्तं,ध्वजं,
                  गारुडं च, शतशो हुत्वाः पुनः प्रतिष्ठां कारयेत् ॥

ध्वजदैवादि पूजनहिने प्रां ० ध्वजदैवचक्रविष्वक्सेननन्दीशानामर्चनं, निवेदनं वा, हीनंचेत् वैष्णवं, तत्तद्देवत्यं च, हुत्वा; पुनरभ्यर्च्य निवेदयेत् ॥ ...