पृष्ठम्:विमानार्चनाकल्पः.pdf/292

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 258 विमानार्चनाकल्ये महाशास्त्रे

                            विष्वक्सेनार्चने हीने वैष्णवे, वैष्वक्सेनं च, जुहुयत् ।
                            पंङ्क्तीशास्याऽर्चने हीने तन्मन्त्रं, जायार्दीश्व, जुहुयात् ।
                            इंद्रादीनामर्चने हीने तत्तन्मन्त्रं वैष्णवं च, जुहुयात् । 
                            कलशेषु प्रमाणहीनेषु अधिकेषु च वैष्णवं, वायव्यं, आग्नेयं च, जुहुयात्।
                            म्रुत्सु हीनासु वैष्नवम्,महीदेत्रल्यम्,पर्वतेषु हीनेषु तत्त्द्वर्णाहीनेषु
                            प्रमाहीनेषु च वैष्णवम्,माग्नेयम् च,धन्येषु हीनेषु वैष्ण्वम्,वयव्यम् च,
                            अंकुरेषुहीनेषु गारुर्ड व्याहृतीश्व, अष्टमंगलेषु हीनेषु तत्तद्धर्णहीनेषु प्रमाण 
                            हीने च, वैष्णव मैद्रं च, जुहुयात् ।
                            पन्चगव्ये योगिक्रियहीन मन्त्रहीनेच,वैष्णवं,र्रोद्राम्च,जुहुयात्|
                            पश्चगव्यादि द्वादशप्रधानद्रव्येषु उक्तप्रमाणहीनेषु जलेनपूरयित्वा,
                            तत्तदधिदैवतमंत्रं, वैष्णवं च, जुहुयात् ।
                            द्रव्याणां संकरे वैपरीत्ये तत्तदधिदेवार्चने हीने मंत्रसंकुले हीने च
                            नित्याग्नावष्टोत्तरशतं वैष्णवं यजेत् ।
                            पुण्यपुष्पाद्युक्तद्रव्यालाभे यथालाभं संगृह्म; तत्तदधिदेवतामंत्रं, वैष्णवं
                            च, जुहयात् ।
                            साधिते कलशे (भिन्ने)हीने अन्यंकलशमादाय तथैवाऽऽपूर्य,
                            अभ्यर्च्य; वैष्णवं दशशो जुहुयात् । 
                             विपर्यासोढूतद्रव्येण स्नापयेत् चेत् वैष्णवं, ततव्याधिपदेवत्यं च
                             हुत्वा; तद्द्रव्यं संशोध्य; शुद्धोदकैः स्नापयेत् ।
                             कलषन्यासे क्रुते ष्वकाकाद्यस्प्ऱुष्यस्पर्षने सति अन्यम्कलषमदाय
                             पूर्ववत् संसाध्य शांतिं वैष्णवं च जुहुयात् । 
                             द्रव्येषु क्रिमीकीटादि पतने सति तत्यक्तवाअन्यद्द्रव्यम् सङ्रुह्य वैष्नवे
                             तद्द्रव्याधिपदेवत्यम् च जुह्यात्|

रत्नानामलाभे वैष्णवं हुत्वा सुवर्णं निक्षिपेत् । द्वादशवस्त्रालाभे बैष्णवं, श्रीदेवत्यं च, हुत्वा अष्ट चत्वारिवा आछाद्य

स्नपनम् कारयेत्।

यथोत्तस्नपने येन केन चिदसंभूतेसति विंशतिकलशादि पंच