पृष्ठम्:विमानार्चनाकल्पः.pdf/291

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 エ 67 257

                              3{eI QHHNÍNCCidH: UICCI:
                              अथ स्नपनप्रायश्रिधतविधि वक्ष्ये -
                                   स्रपनवैविध्यम् तदकरणे प्रा०
                             स्नपनं च त्रिविधं नित्यं नैमित्तिकं काम्यंचेति अयनद्वये तथा विषुवेच्
                             स्नपनम् यत्त्नित्यम् चन्द्रसुर्ये रहुग्रस्तेव य्त्सपनम् तत्रैमिक्तम् षेषेषु
                             यत्सपनम् तक्ताम्यम् |
                             नित्यस्नपने हीने वैष्णवं, विष्णुसूक्तं, पुरुषसूतं, वारुणं च, दशकृत्वो
                             देवस्य स्नपनेहीने महत्तरोदोषो भवति, पूर्ववत्प्रायश्चिम्
                             हुत्वा, पश्चात्प्रयत्नेन स्नपनम् करयेत्।
                             काम्येषु स्नपेषु हीनेषु पूर्ववत् प्रायश्वितंहुत्वाः शुद्धोदकैर्वा
                             आलयाभिमुखे उत्तरे वा स्नपनालय मुत्तम, ऐशान्यां मध्यम, 
                             दक्षिणपश्चिमयो रधर्म।
                             आग्नेयादिषु कोनेषु स्नपनम् चेद्वैष्नवम् विष्नूसूक्तम् पुरुषसूक्तम्
                             दिग्देवत्यमंत्रांश्च हुत्वा; स्नपनं कारयेत् ।
                             संन्ध्याकाले नैमितिके स्नपने प्रासे तनैमितिर्कम् समाप्य
                             पश्वानित्यपूजां समाचरेत्।
                             पूर्वरात्रौ प्रतिसरबंन्धाद्यभावे प्रा यश्चित्तम्।
                             सौदर्शनं चहुत्वा, तत्काले शयनाधिवासंहित्वा प्रतिसरबंधनमेव कारयेत्।
                             एकबेरे कौतुके च शयनं विना प्रतिसरबन्धनं सद्य एव कुर्यात् ।
                             अंकुरार्पणे कृते स्नपनेहीने वैष्णवं सौम्यं श्रीभूमि देवत्यं वैध्नं च 
                             हुत्वा, स्नपनं कारयेत्। अंकुरार्पण विना स्नपनं कारयेदिति केचित्। 
                             श्वभ्रे पंङ्तौवा प्रमाणहीने आधिके च वैष्णवं, श्रीभूमि(भू) देवत्यं,
                             पंङ्तीशमन्त्रं च, जुहुयात्।