पृष्ठम्:विमानार्चनाकल्पः.pdf/288

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

254 विमानार्चनाकल्पे महाशाख्ने द्वादशाहे अतीते चेत् औपासनाग्रिमाधाय, वैष्णवं, विष्णुसूतं, तदालयगतपरिषद्देवतामंत्रं च, हुत्वा, वित्तानुसारेण देवं कलशै; संस्नाप्या पुरुषसूतं श्रीभूमिदेवत्यं सर्वदेवत्यं च हुत्वा, देवमष्टचत्वारिंशत्कलशैः संस्नाप्याऽभ्यर्च्य हविर्निवेदयेत् । एवं मासे प्रकुर्वीत । । द्वितीये द्विगुण, तृतीये त्रिगुण, एवं संवत्सरान्तं वर्धयेत्। संवत्सरे अतीते पद्माग्नौ सप्ताहं महाशान्तिं हुत्वा; वैष्णवान् संपूज्य; ब्राह्मणभोजनं च कृत्वा; देवंशताष्टकलशैस्संस्नाप्य; पुनःप्रतिष्ठां कारयेत् । पुन:प्रतिष्ठायामक्ष्युन्मेषाऽधिवासी हित्वा, अन्यत्सर्व पूर्ववदाचरेत्। हविषि हीने तद्ग्रामवासिनस्सर्वेजनाः क्षुप्तिपासादिभिःपीडिता भवेयुः । तस्मात्प्रयत्नतोदेवस्य हविस्सम्यङ् निवेदयेत् । एककाले हविषिहीने द्वितीये द्विगुर्ण, त्रितीये त्रिगुण निवेदयेत्। एकाहे अतीते वैष्णवं, श्रीभूमिदेवत्यं मूर्तिहोमं च हुत्वा, देवं शुद्धोदकैस्संस्नाप्य, महाहविः प्रभूतं निवेदयेत् । विवृतं, स्रावितं, लंधितं, विकृतं, अंत्यजादिदृष्टं च, देवेशाय निवेदयेच्चेत्, वैष्णवं, श्रीभूमिदेवत्यं, आग्नेयं, वारुणं, वायव्यं च, दशशोहुत्वा, पुनश्च हविर्निवेदयेत्। .ޝާ ރ चु, त्रयस्त्रिशकृत्वो हुत्वा, शुन्ति होमविधिना शूान्तिँहुत्वा, देवंप्रोक्षणैः प्रोक्ष्यः पुण्याहं वाचयित्वा; द्विगुण मभ्यर्च्यः हविर्निवेदयेत् । वैष्णवैश्च, संस्तूय; 'क्षमस्वे' ति प्रणम्य याचेत ।। "