पृष्ठम्:विमानार्चनाकल्पः.pdf/287

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

tfåå: 68 253 पुष्पन्यासंहित्वा, कौतुकस्य नित्यार्चनेकृते वैष्णवं, विष्णसूतं, संबन्धकूर्चे ह g घ, ईत्वा, कूच संन्यसेत } ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་གཞན་ཞིག་ལགས། ऽचंयेत् । आसनादिसर्वोपचारविपर्यासे "क्षमस्वे' ति देवं प्रणम्यः पुनरर्चयेत ॥ । एतेष्वेकं हीनं चेत् तत्तद्देवतामंत्रं, वैष्णवं च, जप्त्वाः पुनस्तदुपचारादि सर्वोपचारैरर्चियेत् । त्याने पुर्ण तो मणी या झाल्या ताब्याच्या S अर्चनाकाले अजस्रदीप: मूषिकाक्रिमिकीटपतग शलभादि पतनेन वैष्णवं च, हुत्वा, पुनरर्चयेत् । । दकैस्संस्नाप्य, कुशोदकैश्चाभिषिच्य; पूर्ववत्प्रायश्चित्तं, शांतिं च, हुत्वा; देवमभ्यर्च्य; द्विगुण हविर्निवेद्य; अाचार्याय दक्षिणां दद्यात् । दीपेषु बहुषु वर्तमानेषु एकं(को) नष्ट(श्वे) चेत्। तन्नदोषाय भवति । च हुत्वा, द्विगुण मुद्दीपयेत्। मंत्राणां स्खलने तन्मूत्र्या सप्रणवया कारयेत् । , अर्चनाकाले पटे होने प्राजापत्यं वैष्णवं चहुत्वा प्रच्छन्नपर्ट कृत्वा वेददूषकादि दर्शने प्रा याचितम् । वेददूषक पार्षड पापरोगान्वितानां प्रतिलोमाद्यत्यजादीनां च दर्शने वैष्णवं, ब्राह्यं, रौद्र, माग्नेयं च, व्याहृत्यन्तं हुत्वाऽर्चयेत् । । शवोद्धरणात्पूर्वं देवेशस्यार्चनं हविर्निवेदनं न कारयेत् । ध्रुवकौतुकयोः पुष्पन्यासमेव कारयेत्। पश्चात्कालातीते शांतेिं हुत्वा: द्विगुणमचयेत्।