पृष्ठम्:विमानार्चनाकल्पः.pdf/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 64. 24s तस्य मूलस्थानाऽचनसमफल मचिरादेव सिध्यतीत्याह मरीचिः ॥ पुनस्संस्कारविधिर्नाम त्रिषष्टितमः पटलः ||६३|| ওগুস্ত্ৰ বলৱন্ত:অভিনক্স; ঘCল: स्नपन्नमण्टपार्दी अग्रेिदग्धे अशनिवातहते वा प्रायश्चितम् प्रमादादालये स्नपनमंटपे चास्थानमंटपे महानसे प्राकारगोपुरस्नानोदकपानीयादि સ, बा पद्माग्नी पारमात्मिक मोंकारादीन् विच्छिन्न, मिंदाहुर्ति, आग्नेयं (च व्याहृत्यन्त) हुत्वा, पुनस्संधाने कारयेत्। शिलाग्रहणकाले, दारुग्रहणकाले वा, क्रियाहीने, विपरीते च; वैष्णवं, विष्णुसूक्त, मिन्दाहुर्ति विच्छिन्ने च; व्याहृत्यन्तं जुहयात्। द्वारस्तंभभुवंगपतङ्गकवाटबोधिकोत्तरतुलास्तंभादिषु प्रमाणहीनेषु ,तानि स्यक्त्वा; अन्यान्याहत्य ܗ गर्भन्यासार्थ पीठन्यासार्थ च रत्नानामलाभे सुवर्ण निक्षिप्य, विष्णुसूक्तं, धातूनामलाभे पारदंब्राह्यं, रौद्रंच; बीजानामलाभे यवं मुद्रं, वायव्यं, वैष्णवं च, प्रायाश्चित्तं जुहुयात् । ध्रुवबेरार्थशूलाग्रहणे, शूलस्थापनविपयसेि च, ब्राह्म, रौद्र, वैष्णवं, व्याहृत्यन्तं हुत्वा; विधिना संयोजयेत् । । राष्ट्रविनाशायभवति। तद्दोषशमनार्थ महाशांति हुत्वा, तद्विमानं तत्तद्वेरं च विधिना कृत्वा, विधिवत् स्थापयेत्। बेरोक्तशूलानां प्रत्येकं तदुत्तमानद्वित्रिचतुष्पंचषड्यवमानं हीनं चेत्, ताम्रोण संपूर्णं कृत्वा; वैष्णवं, पुरुषसूतं, 'तद्भ्यः स्वाहे' त्यंगहोमं च, हुत्वा, पुनरारभेत ।