पृष्ठम्:विमानार्चनाकल्पः.pdf/277

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर: 63 243 अथ द्विषष्टिः पटलः कर्षणादि पुनः संस्कारः अथ कर्षणादि पुनस्संस्कारविधिं वक्ष्ये-तत्राऽऽलये तृणगुल्म च, कृत्वा;आलयख्योत्रे वास्तुहेमंडुत्वा; पुण्युहान्तेपर्यनिंकृत्वा, पक्ष्ग्व् स्समभ्युक्ष्यः कर्षणार्थमालयाऽभिमुखे व्रीहिभिः स्थंडिलंकृत्वा; देवेशं, विष्वक्सेनम् अनपायिनं च अभ्यर्च्य हविर्निवेद्यः सुवर्णेन हृलंकृत्वा; आचार्यो हस्तेन गर्भागारादि सर्वत्र विष्णोर्नुकाद्यैः कर्षयित्वा यथोक्तानि बीजानि भारमर्धवा हृत्याऽभ्युक्ष्य; तस्मिन् सोममभ्यर्च्यः विष्णु गायत्र्या अभिमंत्र्य, 'सोमंराजान' मिति सर्वत्र वापनंकृत्वा, तस्योपरेि दूर्वादितृणभारानास्तीर्यः तान् गोदानसूतमुच्चार्य, गो गणेभ्यो निवेद्यः द्वत्रिंशद्देवानां, नागादीनां पश्चविंशद्देवानां, स्त्यादीनां चतसूणां च, द्रोणे: द्रोणार्धर्वा तण्डुलैरेकपात्रे चरूं पत्का; सधृतं बलिमाहृत्य; पूर्वमुदकं पुष्पं बलिं उदकं च, तत्तनाम्ना द्वा. आल्यं संशोध्य; 'आद्येष्ठकार्थ दिग्देवत्यं च हुत्वाः चतुर्वेदादि मंत्रान् देवं ध्यायन् जप्त्वा; अद्येष्टका स्थानं संस्पृश्य अन्तः परिषेकं कृत्वा, अग्निंपरिस्तीर्यं, गर्भविन्यासार्थवैष्णवं, विष्णसक्तं तं श्रीसूक्तं महीसूतं दिग्देवत्यं च हृत्वा; ' स्वाहा, सर्वरत्नेभ्यःस्वाहा, सर्वधातभ्य:स्वाहा, सर्बबीजेभ्यःस्वाहा, सर्वलोहेभ्यःस्वाहा, नदीभ्यःस्वाहा, पातालेभ्यःस्वाहा, नागेभ्यःस्वाहा, दिग्गजेभ्यःस्वाहेति हुत्वा, अभ्यन्तरं द्वारदक्षिणस्तंभाद्दक्षिणे मेदिनीमभ्यर्च्यः पुरुषसूतं मेदिन्यादीन् जप्त्वा, तत्तत्स्थानं संस्पृश्य; अन्तःपरिषेकं । कृत्वा; परिषच्या अंत्येष्ठकार्थवैष्णवं विष्णुसूतं पुरुषसूतं :ि देवत्यं च्च हुत्वा, विमानस्योपरिष्ठात् स्थूपकीलादधस्तात् चतुर्वेदादिमंत्रान् विष्णुसूक्तं जप्त्वा; अभिमृशेत् । ध्रुवबेरं मानहीनं चेत्, अग्निं परिस्तीर्य; ध्रुवस्थाप नोक्तूवद्धोमं हुत्वा; पूर्ववद्रत्नन्यासमंत्रान्, स्थापनसूतं च, जत्प्वा, संस्थाप्य; नवीकरणं कृत्वा; कौतुकादिभिस्सह प्रतिष्ठां कारयेत् ॥