पृष्ठम्:विमानार्चनाकल्पः.pdf/276

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

242 विमानार्चनाकल्पे महाशाखे 3Fe fÈGfèČCH: UųCČTI: धुत्रबेरस्थानहीनादौ प्रायश्चित्तम् समामे विमाने मासादृथ्र्व ध्रुवबेरस्थापने होने वैष्णव, विष्णुसूत, वैष्णवान्संपूज्य, आचार्याय दक्षिणां दत्वा; ब्राह्मणान्भोजयित्वा; आरभेत॥ मासद्धयातीते द्विगुणम् । त्रिमासे अतीते त्रिगुणम् । एवं संवत्सरांतं वर्धयेत्। संवत्सरेतीतेतु महत्तरो दोषो भवति। जुलाधिवासुत्पूिर्वं ध्रुवबेरस्यां गह्रुनिश्चेत्, वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्रीभूमिदेवत्यं, दद्भ्यःस्वाहेत्यंगहोमं जुहुयात् । आचार्याय दक्षिणां दत्वा संधानयोग्यं चेदपरं बेरं समाहरेत् । कंशांतिंहुत्वा, तद्वेरंभूमौ पिधाय, वास्तु होर्म हुत्वा, पर्यनि पश्चगव्याभ्यां ` संशोध्य; तद्धेरं परितः पूर्ववत् बलिं दत्वाः देवान् समाराध्य; पश्चात्समंत्रकं संगृह्य, विधिना स्थापयेत् । झाणी संधकृत्याकृत्वा, अयुक्तं विधिवत् त्यत्काः पुनर्बरंसमाहृत्य स्थापिते महाबेरे मासादूध्र्व संस्कारहीने वा, अब्जाऽग्नौ। वैष्णवं, विष्णुसूक्तं, पुरुषसूतं श्रीभूमिदेवत्यं, ब्राह्यं, रौद्रं, पारिषदं, हुत्वाऽऽरभेत । पुनस्संस्कारं बेरस्य शिलाशूलग्रहण मन्यत् सर्वं च कृत्वा पुनः प्रतिष्ठांकारयेत् इत्याह मरीचिः । W इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे धुवबेरस्थापनहीनादि प्रायाश्चित्तविधिनमि द्विषष्टितमः पटलः R