पृष्ठम्:विमानार्चनाकल्पः.pdf/275

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

: 6 24 स्थूपिकलेनभातारेच प्रमाणहीने उत्तवृक्षालाभेच वैष्णवं, सौम्य माग्नेयं, श्रीभूमिदेवत्यं च हुत्वा; विधिना कारयेत् । विमाने समामे मासादूध्र्वकलभक्रिया सुधावर्णाऽनुलेपनेषु हीनेषु वैष्णवं, विष्णसूतं, पुरुषुसूक्तं, श्रीभूमि देवत्यं च हुत्वाऽऽरभेत । आग्नेयं भूमिदेवत्यं च हुत्वा, विधिना कारयेत् । आलयस्य कवाटेहीने धात्रादि षड्देवत्यं वैष्णवं श्रीभूमेि देवत्यं च जुहुयात् । प्राकारगोपुरादिषु हीनेषु महत्तरोदोषोभवेत् वंशहानिः शत्रुवृद्विश्व, भवेत् विष्वक्सेने हीने कुलोत्सादनं, भूतपीठे हीने धनधान्यायुष्यहानि:, कूपाऽऽराममहानसपुष्पसंचयस्नानोदकपानीयस्थानस्नपनालयाऽऽस्थानमंटपादिषु हीनेषु तत्सर्वनिष्फलं भवति । तस्मात्सर्वप्रयत्नेन कारयेत् । वैष्णवं विष्णुसूक्तं पुरुषसूतं श्रीभूमिदेवत्यं तत्तदधिदेवत्यं जुहुयात्। अनुभूप्रायश्चित्तम् प्रथमेष्टकादि स्थूपिकीलविन्यासान्तमनुक्तप्रायश्चितं वक्ष्ये - तदालयात्पुरतो दक्षिणे वा पद्माग्नौवैष्णवं विष्णुसूतंपुरुषसूतं श्रीभूमिदेवत्यं स्थूप्याद्युपाननाऽन्तरंगनामभिरंगहोमं 'दद्भ्यः स्वाहा दीन् ब्राह्मरौद्र वैध्नं अग्नेयंदुर्गासूतं प्राजापत्यं च, जुहुयात् । । चेत्, तदाभिचारिकं भवति, ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य च विनाशो भवति । तस्मान्महाशान्तिं त्र्यहं हुत्वा, वैष्णवान् संपूज्य, ब्राह्माणान् भोजयित्वा;'क्षमस्वेति देवंप्राथ्र्य बालालये प्रतिष्ठाप्य, धुक्बेरंध्रुवाचबेरें वा, स्थापयेत्। प्रायश्चित्तविधिर्नाम एकषष्टितमः पटलः ॥६१॥