पृष्ठम्:विमानार्चनाकल्पः.pdf/274

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

240 विमानार्चनाकल्ये महाशास्त्रे कर्षणकाले कपालास्थितुषकेश वल्मीक पंकसंकरादि दर्शने तद्व्यपोह्य; तस्मिन् पञ्चगव्येनाऽभ्युक्ष्यः सौम्यमाग्नेयं वैष्णवं च जुहुयात् । विष्वक्सेनानपयिनोरर्चनाहीने वैष्णवं, तद्देवत्यं च हुत्वा, पुनरर्चयेत् बीजावापने हीने वैष्णवं, सौम्यं, वायव्यं हुत्वा, बीजदानं कुर्यात्। गो गणनिवेदने हीने वैष्णवं, वैष्वक्सेनं, गारुडं, सौदर्शनं च हुत्वा; पलालभारान् तृणानि वा अास्तीर्य गो गणेभ्यो निवेदयेत् । पददेवताबलौहीने विपरीते वा तत्पददेवतामंत्रपूर्व वैष्णवं ब्राह्मं, वासवं, याम्यं, वारुणं, कौबेरं च हुत्वा; आराध्य; तथैव बलिमर्चयेत् । ब्रह्मपद्याऽवटक्रियायां हीनायां कार्यमारब्धं; वैष्णवं ब्राह्मं वारुणं महीदेवत्यं हुत्वा आरमेत । शकुनपरिच्छेदहीने दिग्देवल्यं आदित्यं वैष्णवं च हुत्वा; दिक्परिच्छेद कुर्यात्। विमानार्थ भू खननकाले शल्यलोष्ठपाषाणादि दर्शने वैष्णवं ब्राह्मं पञ्चभूमिदैवत्यं व्याहृत्यंतै(ती)श्च जुहुयात् । आद्येष्टिकाशिलायावा प्रमाणे हीने अधिके च वैष्णवं विष्णुसूतं च जुहुयात् । तासामग्रविपर्यासे अधोमुखे च दिग्देवत्यं वैष्णवं च हुत्वाः देवाना मादिमं त्रान् जपेत् । तस्मिन्रत्नन्यासे विहीने विष्णुसूक्तं जुहुयात्। गर्भन्यासे विहीने वैष्णवं विष्णुसूक्तं श्रीभूमिदेवत्यं च हुत्वा, विधिना गर्भन्यासं कारयेत् । गर्भभाजने प्रमाणहीने अधिके च सौरं, सौम्य, माग्नेयं च यजेत्। द्रव्याणांसंकरे स्थानविपर्यासे च वैष्णवं, तत्तस्थानाधिदेवत्यं च जुहुयात्। अनुक्ते देशे न्यस्तं चेत्, वैष्णवं विष्णुसूक्तं पुरुषसूक्तं श्रीभूमिदेवत्यं च हुत्वा; तत्तत्स्थाने निवेशयेत् । मूर्घेष्टकाशिलाप्रमाणेहीने अधिके च आद्योष्ठकावत् प्रयश्चितं समाचरेत्।