पृष्ठम्:विमानार्चनाकल्पः.pdf/272

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

238 विमानार्चनाकल्ये महाशास्त्रे तलप्रतिष्टा एतेषां प्रतिष्ठाविशेषं वक्ष्ये-पूर्वोक्तयागशालामध्ये शय्याबेर्देि परितः पञ्चग्नीन् पौण्डरीकाग्निं च कृत्वा; अन्वाम्हार्यस्य दक्षिणे च आवसथ्यस्योत्तरेचौपासनाग्निकुण्डे कृत्वा, वासुदेवयोस्सभ्ये बलभद्रस्याऽऽहवनीये प्रद्युम्नस्यान्वाहार्ये अनिरुद्धस्यगार्हपत्ये सांबस्य आवसथ्ये दक्षिणोत्तरयो: औपासनाऽग्निकुण्डयोश्च हौत्रंप्रसंस्य, ‘भद्रेशं पुण्यमूर्तिं वासुदेवं पुण्यात्मक' मिति वैदिकवासुदेवस्य; देव्यो र्मुन्योश्च पूर्ववत्: ‘बलिनं हलधरं नागराजं संकर्षण' मिति बलभद्रस्य 'रोहिणीपतिं प्रद्युम्नं वीरं बलशासन' मिति प्रद्युम्नस्य, पुरूषं सत्य मच्युत मनिरुद्ध' मिति अनिरुद्धस्य सांबं जांबवतीसुतं भद्रं सुंदर' मिति सांबस्य; 'पितामहगरुड्योश्च पूर्ववत् मूर्त्तिमंत्रै रावाहनादीनि कृत्वा सभ्याग्नौ वासुदेवयोः पुरुषसूतम् आहवनीये विष्णुसूक्तम् अन्वाहार्येवैष्णवं, गार्हपत्येविष्णुगायत्रीम्, आवसथ्ये चैकाक्षरादि सूक्तं च प्रत्येकंदशकृत्व: ब्रह्मणोब्राह्मं, गरूडस्यगारूडं तथाहुत्वा; अन्यत्सर्व पूर्ववदाचरेत् ॥ आलेख्यदेवानाम्

अथ आलेख्यदेवानां स्थापनविधि वक्ष्ये-द्विविधमालेख्यं भवति, पटे भित्तौ च तेषां मानांगुलेन समांऽगुलात् द्व्यंगुलमानेषु इष्टमानं विनिश्चित्य; पश्चात्तदुक्ततालविभागेन संऽगोपांगतत्तद्वर्णांबराभरणाद्यैर्युक्तं, नयनानन्दनं समालिख्य, शुभे नक्षत्रे स्थापनं कारयेत् ॥

तत्प्रतिष्ठा

तद्दिनात्पूर्वमंकुरानपूयित्वा; संभारानाहृत्य; पूर्वेद्युरेव पूर्वाहे तत्तद्देवाभिमुखेचऽऽहूवनीयाविग्निकुंडं च कृत्वा आधारान्ते वास्तुहोमांगह्येमौहुत्वा, पूर्ववदक्षिमोचनं कृत्वा, अग्निं सुसंरक्ष्य; बेरशुध्यर्थं उत्पूतैराधावैः

पवमानाद्यै: समभ्युक्ष्य; पुण्याहं वाचयित्वा; तद्रात्रावग्निं प्रज्वाल्य; परिषिच्य; वौष्णवं व्याहृत्यन्तं हुत्वा; तत्तद्देवाभिमुखे धान्योपरि कुंभंसन्यस्य; तत्तद्रूपं मनसाध्यत्वा कुंभेऽभासि समावाह्य; पूर्ववत्सप्तकमशैः तत्तत्कुंभंबिंबंचाभ्युक्ष्य; व्रीहिभि; स्थंदिलंकृत्वा; वस्त्राण्यास्तीर्य; प्रतिसरबंधनं शयनं च समंत्रकं कृत्व; अग्निंपरिस्तीर्य; हौत्रंप्रशंस्य; तत्तन्मूर्त्तिमंत्रैरावाहनादीनि