पृष्ठम्:विमानार्चनाकल्पः.pdf/271

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

: 50 237 अनन्तशयानस्य अनंतभोगशयने प्रतिष्टाचेत् अनंतशयनादि पञ्चमूर्त्तिमंत्रै रावाहना दीनि कारयेत् । पुष्पन्यासकाले आसीनमेवस्मरेत् । सुप्तंप्रबुद्ध देवेशं जाग्रद्भावेन संयुक्तं हरिं प्रणवेनोत्धाप्य; पादपार्श्वे पञ्चाघांश्च तत्तन्मूर्त्ति मंत्रैस्समार्चयेत्। अनन्तस्यफणापाश्र्वै 'अनन्तं नागराजं सहस्रशीर्ष शेषं विष्णुसख' मिति मूर्त्तिमंत्रैरार्चनं, पुष्पन्यासं कुर्यात्। कौतुकं विष्णुवादिपंचमूर्त्तिमंत्रै: पूर्ववदार्चयेत्। उद्वासनकाले मंत्रेणदेवेशं शाययेत्। भागशयने द्वाराभ्यन्तरे जयां विजयांच समर्चयेत् अन्यत्सवं पूर्ववदाच्रेदित्याह मरीचि:। इति श्रीवैखानसे मरीचिप्रोक्ते विमानार्चनाकल्पे कृष्ण कल्क्यादिमूर्तिविधिर्नाम एकोनषष्टितमः पटलः ॥५९॥ अथ षष्टितम: पटल: अथ मानुषवासुदेवमायताश्रे विमाने मध्यमदशतालमितं द्विभुजं शंखचक्रधरं, दक्षिणे रूक्मिणीदिवीं, तद्दक्षिणे हलमुसलघरं बलभद्रं तद्दक्षिणे प्रघुम्नं द्विभुजं, क्षुरिकाधरदक्षिणहस्तं, कट्चवलंबित वामहस्तं, तद्दक्षिणे विरिचं चतुबहुंचतुराननं, देवस्य वामपार्श्वे अनिरुद्धं द्विभुजं खङ्खेटकधरं तद्वामे सांबं द्विभुजं दानदक्षिणकरें, तद्वामे गरुङ च कारयेत्। तेषां वर्णाऽबराऽऽभरणानि भृगूत्क विधानेन कारयेत् । देवान् एतान् स्थितानेव संस्थाप्य, तद्रूपंकौतुकं कारयेत्। अथवा विष्णुं चतुर्भुजम् एवं संस्थापयेत् ॥ दैविकवासुदेवस्य । दैविकंवासुदेवं सिंहासनेसमासीन चतुर्भुज शं रं श्रीभूमीभ्यां सहितं तथा दक्षिणवामयोः पूर्वोक्तान् देवान् बलभद्रस्य दक्षिणे देर्वीरेवतीं, प्रद्युम्नस्य रोहिणीं अनिरुद्धस्योषां सांबस्य इंदुकरीं च सहैव स्थापयेत्। एतेषां कौतुक बिंबानि पूर्ववत् कारयेत् ॥