पृष्ठम्:विमानार्चनाकल्पः.pdf/262

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 विमानार्चनाकल्पे महाशास्त्रे नरसिंहलक्षणं - तदद्वैविध्यम्स्थूणजश्चेति। तयोर्मुखंसिंहस्येव अन्यन्नराकारम्। तस्य मूर्धादि पादपर्यंतं सविंशतिशतांगुलं, शिरो मात्रात्रयं ततो नेत्रसूत्राऽन्तं षण्मात्रं तस्माद्धोणं चतुर्मात्रं तस्मादास्यं द्विमात्रं अधरंद्व्यंगुलं नेत्राद्भ्रूः मात्राऽऽयता शेषं ललाटान्तं तारं, नवांगुलंदृगंतरम, अध्यर्धनवांगुल (त्रि) द्विमात्रं नेत्रायामं तस्यार्धविस्ता रं कनीनिकाया मविस्तारं यवं पंचद्व य iं सितमंडलं मध्येज्योतिर्यवं दृष्टिरष्टांशंतारं पार्श्वयोरुपरिष्टाच्छवेतं शेषंयवत्रय मूर्ध्ववर्म క్ష్యా सटायुतं तीक्ष्णेक्षण अन्यांगायामविस्तारं वराहस्योत्तमार्गण गिरिजस्य लक्षणं नृसिंहदेवं सिंहासने पादं दक्षिणंप्रसार्य; च्यि, མི་ཡས་ မျိုး ཅ कॉम्कुट्युत, या गाणकरमभयंदानंवा, वामंकट्यवलम्वितमूरुस्थं वा, कारयेत् । तद्दक्षिणे देवीं श्रियं वामपादंसमाकुत्र्च्य, दक्षिणं प्रसार्य आसीनां भूषिताम्, वामपाश्र्वे महादेवीं दक्षिणं पादमाकुंच्य वामंप्रसार्याऽऽसीना येत्। अथवा प्रसिं | वामंपादंप्रसार्यअन्यमाकुंच्य; तज्जानूर्ध्वे दक्षिणहस्तं गजहस्तवतूप्रसार्यः वाममूरौसन्यस्यः आसीनं शंखचक्रधरं देवीभ्यां सहितं रहितं वा कारयेत्।