पृष्ठम्:विमानार्चनाकल्पः.pdf/260

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानार्चनकल्पे महाशास्त्रे

अथ षटपंचाशत्तमः पतलः

अथ वराह स्त्रिविधो भवति आदिवारहः प्रमयवराहो यन्यवराह इति |

एतेषां सुखं वराहस्चेव मूर्धादिपादपर्यन्तंंमध्यमशतालेन नयेत् | मूर्ध्न्ः केशान्तं चतुर्मात्रं, तस्माद्दुगंतंभागं- उष्णातं रुद्रमात्रं कलायुतं कंटं कंट्टाद्द्दयांतंह्यदयात् नाभ्यंतं नाभेर्मेड्मूलान्तंत्रयोदशांगुलम् ऊरुत्रयोदशद्व्यं जानुवेदांगुलं ज्ग्यंघोरुसमा तलं भागंतगायां सप्तदशांगुलं नेत्रं त्र्य्यंजगुलं भ्रूनेत्रतत्स्रुक्वंभूतांगुलं स्रुत्क्वाद्वेदांगुलं हनु नेत्रांतर्ं त्रिमात्रं नेचयाम द्वयंगुलं नेत्राच्छोत्रं सप्तांगुलं कर्णतारं द्वियवं त्र्यंगुलं द्विगुणं तदायामम् एकांगुलविस्तारं मुखम् एकांगुलंनेत्रव्यासं नासामूलविस्त्रारं सप्तांगुलं तन्मध्येशरंगुलं नासाग्रंतालं भागार्धमात्रं श्रोत्रं तथैकांगुलं पुरव्यासं अधरंत्रिकलांगुलं तथैव बाहुमूलविस्तारं मध्यम दशतालोक्तमार्गेण कारयेत् ||

आदिवराहस्य

आदिवरहं चतुर्भुजं शंखचक्रधरं सस्यशामनिभं नागेन्द्रफणामणिस्थापितदक्षिणपदं रसातलादुत्क्रमणाय कुंचितवामपादं तदूरौमहींदधानं दक्षिणहस्तेन देव्याः पादौ ग्रुण्हन्तं वामहस्तेन तामुपगूहन्तं मुखेनदेवींजिघ्रन्तं क्रुत्वा; तांमहीं प्रांजलीक्रुतहस्तं प्रसारितपादां पुष्पंबरधरांश्यामाभां किंचिद्देवंसमीक्ष्य व्रीलाहर्ष संयुक्तं सर्वाबरणसंयुतां देवस्यस्तनांतां नाभ्यंतांवा पंचतलेन भानेन कारयेत् ||

प्रलयवराहस्य

अथ वक्ष्ये प्रलयवराहं वामपादंसमाकुंच्य; दक्षिणं प्रसार्य; सिंहासने समासीनं नीलाभं चतुर्भुज शंखचक्रधर मभ्यदक्षिणहस्तं ऊरुप्रतिष्टितवामहस्तं पीतांबरधरं सर्वाभरणभूषितं कारयित्वा; तस्यदक्षिणे देवींमहीं पादंवास माकुंच्य, दक्षिणं प्रसार्य आसीनं श्यामाभां सर्वाभरणभूषितां उत्पमधरवामकरां आसनेनिहितदक्षिणकरां किंचिद्देव समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् |