पृष्ठम्:विमानार्चनाकल्पः.pdf/259

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल: 85 225 क्वीडात्मक मिति ; निरूप्य; ' यद्वयसृष्ट (बै०म॰प्र०) मिति मंत्रेणाऽष्टोत्तरशतं हुत्वाः कारयेत् । षोडशोपचारमंत्रैः मूर्त्तिमंत्रान् संयोज्य अर्चयेत् । स्नपनोत्सवादीनिसर्वाणि पूर्वोक्तविधिना कारयेत् । कूर्मस्य लक्षणं अथ कूर्मस्य लक्षणं वक्ष्ये - देहलब्धांगुऽलेन एकांगुलं शिरोमानं, द्विमात्रंकण्ठं(कर्णं) एकांऽगुलं, त्र्यंगुलं हृदयान्तं, तत्समं नाभ्यन्तं, त्रिमात्रं पृष्ठान्तं, प्रकोष्ठं पाणितलं प्रत्येकमेकांऽगुलं, तथैवोरुजंघापादतलं, तस्याऽऽयामसमं वैपुल्यं, पञ्चवर्णसमायुक्तं, अंतश्वेतनिभं; तस्याऽऽयामं षड्भागंकृत्वा, द्विभाग त्रिभार्ग वा पीठोनुंग वस्वंगुलविस्तारं पद्माकारं, शेषं युक्त्यैव कारयेत् ॥ ललप्रतिष्ठा तस्यूप्रतिष्ठविशेषं वक्ष्ये - पूर्वोत्यागशालामध्ये शय्याबेर्दि पति: पंचाझीन् परिकल्यूगार्हपत्येप्रधानाष्ट्री हैत्रशंसनंकृत्वा;'अकूपरंकूर्मरूपं विष्णुंवसुधाधर' मिति चतुर्भिः मंत्रैरावाह्य; तथैव जुष्टाकार स्वाहाकारौ कृत्वा, 'रायामीश’ (वै०मध्याप्र०७) इति मंत्रेणाऽटाधिकशतमावत्र्यजुहुयात् । अन्यत्सर्वविष्णोरिव समाचरेत्। कूर्मस्य कौतुकेंविष्णुचतुर्भुजमेव कुर्यात्। तब्रूपं नैवकारयेत्। नित्याचनायां तन्मूर्तिमंत्रैध्रुवबेरमष्ट्रोपचौरैरभ्यच्र्य कौतुकबिबं यथोक्तषोडशोपचारमंत्रैः तन्मूर्त्ति मंत्रान् संयोज्याऽर्चयेत् अन्यत्सर्वंसमानमिति विज्ञायते । इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे मत्स्यकूर्मविधिन्म पंचपंचाशत्तमः पटलः ॥५५॥