पृष्ठम्:विमानार्चनाकल्पः.pdf/257

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ट: 57 223 दुर्गधदुर्मनुष्याधिष्ठितदेशजातानि पुष्पाणि वर्जयेत्। द्यहातीतानि पद्मानि पुराणानि त्यक्त्वा अन्यानि पुष्पाण्याहरेत्। स्तनदध्नं विंशतिकृत्वो दद्यात् उत्तमम् द्वादश कृत्वोमध्यमम् । अष्टकृत्यो अधमम् । एवं कृत्वा महाहविः प्रभूतं वा निवेद्यः पानीयाऽऽचमनं मुखवासं दत्वा, अनुलेपनादीनि कृत्वा, अष्टाक्षरमहामंत्रेण देवं प्रार्थयेत्। वैष्णवं, व्याहृतीश्व हुत्वा, अन्तहोर्म जुहुयात्। ग्राम मालयं वा नृतगीतवाद्ययुत प्रदक्षिणं कारयेत् । एतेनाऽश्वमेधफलं प्राप्नोति । धनकामी धनानि, प्रतिष्ठाकामः प्रतिष्ठां, घ लभेत ! सर्वकामावाप्त्यर्थ, सर्वदोषोपशात्यर्थ, प्रायाश्चित्तार्थ च एतत् कुर्यात्। एतेनाऽचयिां न्यूनं संपूर्णं भवति । अाचार्यादिभ्यो दक्षिणां दद्यात् । एतं न शुश्रूषवे, नाऽभक्ताय, नाऽसंमताय नाऽसच्छिष्याय, नाऽसत्पत्रायदद्यात् । सुभक्ताय सुशिष्याय सुसंयतायैव दद्यात् । इत्याह मरीचिः ॥ अथातो यजमानः श्रद्धया प्रधानाचार्यपूर्वं पश्च पदार्थिभ्यः पंचपरिचारकेभ्यश्च यथोक्तदक्षिणां सोदकं देवसन्निधौ दद्यात् । वैष्णवान् संपूज्य, नर्तकान्गायकान् परिचारकान्(अन्याँश्व) यथार्हपूजयेत्। अत्रोपयुक्तं सर्वं आचार्यायैव दद्यात् । हरेर्देवेशस्योत्सवे प्रवृत्ते तद्वास्त्वंगानां देवानां उत्सवं न कारयेत्। अन्यदेवोत्सवे प्रवृत्ते सौम्यमूर्ते हरे रुत्सेवे न दोषाय भवेत् नराः कल्याणं न कुर्युः । ... . एवं यःकुरुते भक्त्या तस्यकायकृतंपापं तत्क्षणादेव नश्यति । दशपूर्वान् दशावरानात्मानं चैकविंशतिकं देवैरप्य(न)भिलक्ष्यं विष्णोः परमपद नयेत्। त द्द्यामवासिनां सर्वेषां व्याधय: शांतेिं यांति प्रजावृद्धिश्ध भवतीति विज्ञायते । एकाहोत्सवः अथैकाह्येत्सवविधिं वक्ष्ये-राज्ञो ग्रामस्य वा यजमानस्यवा जन्मर्क्षे विष्णुपंचदिनेषु वा आरभेत। तहिनात्पूर्वअंकुरानपयित्वा; संभारानाहृत्य, पूर्वेद्युर्नित्यार्चनावसाने देवंविशेषतोभ्यच्र्य हविर्निवेद्य, रंबध्वा तथैव शाययित्वा; देवमुत्थाप्यः प्रातस्संध्यार्चनान्ते नित्याग्निकुण्डे चुल्यां