पृष्ठम्:विमानार्चनाकल्पः.pdf/256

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

222 विमानार्चनाकल्पे महाशास्त्रे ध्नेशशास्त्रादीनां गृहेषु स्मशानसमीपे वापीकूपतटाकाऽऽरामस्थानेषु ग्रामचतुस्सीमसु भूतकूरदेवस्थानेषु च एवं बलिं विक्षिप्य अग्निसन्निधौ स्नात्वा; आलयंप्रविश्य, देवं प्रणम्य, ध्वजमंत्रेण ध्वजावरोहणं कृत्वा; तद्रात्रावुत्सवान्तस्नपनं च कारयेत् ॥ तद्दिनात् तृतीयायां पंचम्यां वा रात्र्यामेवं बलिंदत्वाध्वजाऽवरोहणं स्नपनं च कारयेदित्येके । पुष्पयागविधिः अथ पुष्पयागविधिं वक्ष्ये - प्रतिष्ठन्ते चोत्सवांते विषुवे अयने सूर्य दुस्वप्नराष्ट्रविभ्रमदुर्भिक्षाऽनावृष्टिपरचक्रभयमहाव्याधिपीडनादि सर्वोपद्रवेषु च विधिनादेवस्य स्नपनंकृत्वा, तदनंतरे द्वितीयेऽहनि पुष्पयार्ग कुर्यात्। प्रतिशेत्सवौविना अन्येषु विधिनाङ्कुरार्पर्णकृत्वा, कर्मसमारभेत।

पुष्पाणि सन्यस्य; । नववस्त्रोत्तरी

वीणावेणुमृदंगाद्ये शिक्षादिभिश्च घोषयेत्। प्रागादि चतुर्दिक्षु चतुर्वेदानध्यापयेत्। प्रागादि चतुर्दिक्षु दक्षिणवामयोर्वा आाचार्य ऋत्विजश्च परात्परतरं गुह्याद्रुह्यतरं सर्ववेदार्थसारम् (रभूतं) अष्टाक्षरद्वादशाक्षरं विष्णुगायत्रीं बा जपतः पुष्पाऽश्वलिंपादतो दद्यु. अष्टोत्तरशतावसाने पाद्याद्यघ्यांत मर्चयेत्।