पृष्ठम्:विमानार्चनाकल्पः.pdf/255

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घटी: 56 2. प्रतिष्ठाप्य, अभ्यर्च्य तथैव चक्रादीन् संस्थाप्य; दशाकलशाना हृत्य; तंतुनावेष्ट्यसं शोध्य, सिद्धार्थोदकाऽक्षतोदककुशोदक जप्योदकरत्नोदकैः प्रधानान् पूरयित्वा, उपस्नानान् शुद्धोदकैः पूयित्वा, देवाभिमुखे धान्यवेद्यां मध्ये सिद्धार्थोदकं, पूर्वे अक्षतोदकं, दक्षिणस्यां कुशोदकं, प्रतीच्यां जप्योदकं, उदीच्यां रत्नोदकं च, सन्यस्य; तप्तद्धामपाश्र्वे तत्तदुपस्नान कूलशून् सन्यस्य, वस्त्रेणाछाद्यः अधिदेवान् थ्रादित्याऽप्सुरः क्रमेष्ण अभ्यच्र्य; पुण्याहंकृत्वा; देवंपाद्याद्यघ्यन्तं अभ्यच्र्य, मध्यमादिपश्चकलशोदकैः 'शन्नो देवीः, पूतस्तस्य, इमा ओषधय, अभित्वाशूरं, चत्वारेि वा' गिति ‘वारीश्चतस्त्र' इति सर्वोपस्नानैश्चाऽभ्युक्ष्य; तच्छिष्टोदकैः चक्रंसंस्नाप्य; तच्चक्रं विष्वक्सेनं गरुडं च तीर्थजले निमज्जयेत् । केवलं च क्रेवा निमञ्जयेत्। पश्चात्सर्वेजनास्तत्तीर्थे जले देवसन्निधौ स्नानं कुर्यु । ते सर्वे पापविमुक्ताः विष्णुलोकं गच्छन्ति । देवं शुद्धोदकैस्संस्नाप्य; प्लोतेन विमृज्य; नव वस्त्रोत्तरीयाभरणे कारयित्वा; स्तोत्रैर्जयशद्वैश्च संस्तूय; अभ्यन्तरे स्वे स्वे स्थाने संस्थाप्यः देव्योः चक्रादींश्च समाविंशति भेदैरभ्यर्च्य; विष्णुसूतेन पश्चप्रणामान् कृत्व अटाक्षरेण पुष्यांजलिंदत्वा यज्ञलयंगत्वा, अप्रिंज्वाल्य परिस्तीर्य पूर्णाहुतिं हुत्वाः अग्निंविसृज्यः कुंभवेदिं आसाद्यः कुंभस्थान् देवान् मध्यादि क्रमेण प्रणवेन धुवबेरे समारोपयेत् ॥ बालालय चेत्। कौतुके समारोपयेत् । ।