पृष्ठम्:विमानार्चनाकल्पः.pdf/254

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

22O विमानार्चनाकल्पे महाशास्त्रे सममे सर्वदेवत्यं, अष्टमे याम्यं, नवमदिने वारुणं च जुहुयात् । t मातृदेवत्यं, चतुर्दश्याम् ऐशं, पञ्चदश्यां सौम्यं च जुहुयात् ।

  • सूर्यवारादिषु तत्तद्देवत्यं जुहुयात् । w

‘अग्नये कृत्तिकाभ्यः स्वाहे' त्यादि तत्तन्नक्षत्रे जुहुयात् । वैष्णवं विष्णुसूतं पुरुषसूतं तदालयगतपरिषद्देवानां मूर्त्तिमंत्रांश्च अाज्यमिश्रचरुणा वैष्णवान्तं सायंप्रातर्जुहोति । तीर्थदिने प्रातरुत्सवेकृते तत्राऽऽस्थान मंटपे विष्ट्रे देवं संस्थाप्य, अष्टोपचारै रम्यच्र्य, अभिमुखे गरुड दक्षिणे चक्र उतरे विष्वक्सेनं च धान्य पीठे संस्थाप्य, अभ्यच्र्य, देवाभिमुखे गोमयेनोपलिप्य, धान्यान्यास्तीर्य; (ऊध्वें) उलूखलमुसली सन्यस्य, वस्त्रेणाऽऽवेष्ट्य; तयो: ब्रह्मोशावभ्यच्र्य, हरिद्रायां लक्ष्मीमभ्यर्च्य; पुष्पादीन् संशोध्य; हरिद्रामुलूखले प्रक्षिप्य; ‘अतो देवा दीन् जप्त्वा, आचार्य: किंचिदवघातं कृत्वा, ततो देवदासीभिर्भतैर्वा अवधातं कारयित्वां, चूर्णीकृत्य; कलशान् चतुरो, द्वावेकं वा, पूरयित्वा; वखेणाऽऽङ्छाद्य मभ्यर्च्य; वैष्णवं मंत्रमुच्चार्य; तनोऽभ्यञ्जनं ‘वेदाह' मिति चूर्णना ऽभिषिच्य; तच्छिष्टेन चक्रार्दीश्च अभिषिच्य; तच्चूर्णं चक्रं च समादायः ग्रामं प्रदक्षिणी कृत्यः चक्रसन्निधौ भक्तानां ब्राह्मणानां शिरस्सु तच्चूर्णं विकिरेत् । तचूर्ण किंचिदपि शिरसाधारयेतस्याऽशुभानि विनश्यन्ति। 畵युल्सवाद्यनुगता ये सर्वे ते विप्रसमा:। तस्मा दस्यश्र्यस्पर्शनं न दोषाय | w | မျိုး :ူရှို့ (अपराहे वा) पूर्वाहे देवेश यान मारोप्य; 该 ; तीर्थस्नानाय गच्छेत्। आलयाभिमुखे नुस्सहस्राभ्यामूध्र्वन गच्छेत् । तत्तीरे प्रपांकृत्वा; अलंकृत्य; यस्यां दिशि जलं तदभिमुखं देवं