पृष्ठम्:विमानार्चनाकल्पः.pdf/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 53 28 अथ चतुष्पंचाऽ1मः पट-1ः अशक्ती होम बलिदानं च द्विकालंकृत्वा, देवेशं सायले पूर्ववदलंकृत्य, उत्सवं कारयेदिति !! r अतिवातादि दोषे अतिवाताऽतिवृष्टि शत्रुचोरादिभीत्या संकुलेसति आलये प्रथमावरणे द्वितीयेवा बलिनिर्वापनमुत्सवं कारयेत् ॥ अवताराणा मुत्सवे विशेषः अवतागुणामुत्सवं यदि कुर्यात् पूर्वेद्यु रात्रिपूजाक्सने अभ्यच्र्य हविर्निवेद्यः प्रतिसरंबध्वा, शयनाधिवासं कृत्वा; प्रभाते देवमुत्थाप्य; पाद्यांचमानंदत्वा; आस्थानमंटपे सिंहासने विष्ट्रे वा संस्थाप्य; अभ्यच्र्य; राजवदुपचारं कृत्वा; संस्नाप्य; अभ्यर्च्य; गोभ्यस्तृणमुष्टिं प्रदायः; महाहविः प्रभूतं वा, निवेद्युः पानीयाचमूनमुखवासुं दत्त्र्राः सङ्ग्यमेवोत्सवं कारयेत् । हिरण्यपशुधृत तंडुल तांबूलादीन्याचार्याय तच्छिष्येभ्यस्सोदकं दद्यात् । तीर्थदिनात्पूर्वदिने प्राप्तस्संध्यार्चनान्ते पूर्ववद्धोमाद्य सर्वकृत्वा; देवं चित्रर(क) क्ष्यादिना सायुधमलंकृत्य, गजाऽश्वाद्या रूढजनै स्सार्ध मृगयोत्सवं कारयेत्। अथवा अवभृथ दिनात् द्वितीये चतुर्थवा शान्तमल कृत्य; मृगयोत्सवं कारयेत् । तद्रात्रौ पूर्ववत्सर्वकृत्वा, देवंग्रामंप्रदक्षिणंकार यित्वा; अभ्यन्तरंप्रविश्य, संस्नाप्य; अभ्यच्र्य; हविर्निवेद्य, अभ्यन्तरे देवेशमुत्थाप्य; पाद्याधैरभ्यच्र्य; तीर्थस्नानकालान्पूर्व हविर्निवेदयेत् । अन्यत्सर्व पूर्ववत्कारयेत् ॥ उत्सवाधिदेवत्यं तिथिवारनक्षत्रदेवत्यं चक्रमेण वक्ष्ये प्रथमे ब्राह्म, द्वितीये चाऽऽर्ष तृतीये रौद्र, चतुर्धे वासवं, पश्वमे सौम्यं, षष्ठे वैष्णवं,