पृष्ठम्:विमानार्चनाकल्पः.pdf/252

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 विमानार्चनाकल्पे महाशास्त्रे होने सर्वहानिर्भवेत्। यत्नेनाल कुर्यात्। वस्त्रं जीर्णस्फुटितमुपयुक्तं वा यो दद्यात् तस्य महत्तरो दोषो भवति । नवं मृदुसूक्ष्मं वस्त्रं यो दद्यात् स ुक्तो विष्णुलोकमहियित्वा, न दोषो भवति । तलप्रति 令 X लोमैर्भक्तियुतैर्वाहनं दोषाय भवति। अकिंचन ब्राह्मणैर्वाहनंतन्मुख्यं भवति । देवेशं प्रणम्य, ‘वेदाह' मिति यानमारोप्यः सौवर्णैः पुष्पैरन्यै वा प्रभामुंटपमलुंकृत्यः यॊजयेत् । नर्तकगायकवादूकाः चामरव्यञ्जनूमयूरतालवितानचुंतादिधरा हेमरजतताम्रपरिच्छदढकवितानध्वजपताकादिधरा: तोयविक्षेपकाश्च जनाः पुरतो गच्छेयुः । छत्रधरा धूपदीपधराः परितो गच्छेयुः । वेदान् जयशद्वान् स्तोत्रादीनि च पठंतोऽनुगच्छेयुः । उत्सवे देवेशं ये सेबंते ते सर्वे पदे पदे यज्ञफल लभेरन्निति भूग्वादयो वदन्ति । तस्माद्रुस्पृश्यस्पर्शंनुं नु दोषाय भवेत् । तद्ग्रामवासिनो जृना यानस्थं देवं स्वेषु गृहेषु दीपांकुराद्यैः प्रत्युत्थानं कृत्वा नुमस्कुर्युः। कदलीचूप्नसुनालिकेराऽपूलाजू पृथुकदीनि ब्राह्मणनीतानि संगृह्याऽमंत्रकं निवेदयेत् । शूद्रानुलोमानीतान्यपकानि निवेदयेत् । प्रतिलोमानी तानि तानि सर्वाणि वर्जयेत्। एवंग्रामं प्रदूक्षणीकृत्य शकुनसूकेना 举 Y 多 受 द्वितीयाहः प्रभृति नित्यंसायंप्रातर्नित्यार्चनान्ते द्विगुणार्चनं हविर्निवेदनं 命 तं ह्येमं बलिदानं च कृत्वा सायंप्रातः एवमेवोत्सवं कारयेत् ॥ इति श्रीवैखानसे मरीचिप्रोके विमानार्चनाकल्पे उत्सवविधिनाम त्रिपंचाशत्तमः पटलः ॥५३॥