पृष्ठम्:विमानार्चनाकल्पः.pdf/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

花卒f:53 27 दिक्पालानांमध्ये ब्रह्मणश्च बलिनिर्वापं कारयेत् । ग्राममध्ये विमानं चेत् मध्यादिनवदिक्षुबलि दद्यात् । पश्चिमादि विमानेषु ब्रह्मबलि विना दद्यादित्येके । । यत्रवास्तुविन्यासविशेषो नास्ति, तत्राऽष्टदिक्षु, नवदिक्षुवा, बर्लिक्षिपेत्। पौराणिकी श्रेणी चेत्चतुष्कोणेषुसंधषु सर्वत्र क्षिपेत्। दण्डकक्षेत् दद्यात् । दक्षिणोत्तरंचेत् दक्षिणे यमनिर्ऋति पावकेभ्यो मध्ये ब्रह्मवरुणेन्द्रेभ्यः उतरेकुबेरपवनेशेभ्यो बलिं दद्यात्। नदीतीराद्रि स्थाने (षु) आवरणाद्वहि रष्टदिक्षु क्षिपेत्। अथवा ग्रामो योजनादर्वाक् चेत् तत्रगत्वा बलिमाचरेत्। तस्मिन् स्थाने दभन् विकीर्य, ततदिगीशाय बलि दत्वा, प्रागाद्यष्टदिक्षुसर्वेभ्यो देवेभ्यो, भूतेभ्यो, न्यक्षेभ्यो, राक्षसेभ्यः पिशाचेभ्यः, नागेभ्यो, गंधर्वेभ्यो, अष्टादशगणेभ्यश्च, बलिं दद्यात् उत्तमम् ॥ प्रागादि चतर्दिक्षु सर्वेभ्यो भूतेभ्यो यक्षेभ्यो राक्षसेभ्यो बलिंदद्यान्मध्यमम् । तन्मध्ये तद्दिगीशाय बलिं दद्यात् अधमम् । ततन्नाम्नापूर्वमुदकेंपुष्पं बलिं उदकं च दद्यात् । . एवं इन्द्रादीशानान्तं सर्वेषु स्थानेषु एकं विष्टरं निधाय; तस्मिन् बलिनिर्वापं कुर्यादिति केचित् । एवं क्रमात् प्रदक्षिणवशेन बलिं दत्वा; आलयमाविश्य, भूतपीठे बलिशेषं निर्वपेत् । यदि राज धानी चेत् राजवेश्माभिभुखांऽकणंत्रिधाकृत्वा; पश्चिमभागे प्रासादसमीपे वेंन्द्राय, तत्पार्श्वयोर्जयश्रियै शचीदेव्यै च, द्वारपाश्र्घशशंखपद्मनिधिभ्यां च, बलिंदत्वा सर्वत्र निर्वापणांते 'ये भूता' इत्याकाशे विसृजेत् । अथवा देवेशेन सहाऽग्रतो बलिमेवं क्षिपेत् ॥ शिबिकादियानोत्सवः शिबिकादियानं वस्त्रगन्धमाल्याद्यैरलंकृत्य; दवेशं नानावर्णांबरैर्नवैः कौशेयाद्ये: सूक्ष्मकार्पासतन्तुकृतैश्व रत्नयुतमकुटाऽगदमकरकुण्डल केयूरह्युरकृटिसूत्रोद्बंधनां सुा धमाल्यैनानाविधगंधैश्वाऽल कुर्यात्। अज्ञानादर्थलोभाढ़ा देवस्याऽलंकारे