पृष्ठम्:विमानार्चनाकल्पः.pdf/249

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 53

                          अथ व्रयः पंचाशत्तमः पटलः   

उत्सवविधिः पश्चादालयाभिमुखे दक्षिणे आग्नेयां वा यागशालां षोडशस्तंभसंयुक्तां पंचहस्तादहीनां चतुर्द्वारयुतां एकद्वारयुतां वा मंटर्प कूटं वाकारयति । तां तोरणपूर्कुंभवितानध्वजदर्भमालाद्यैरलंकृत्य; तन्मध्ये अष्टताऽऽलयतविस्तारां चतुरश्रां द्वितालोत्सेधां कुंभवेदिं च कृत्वा; तत्य्राच्यां पूर्ववत्सभ्याग्निकुंडं कृत्वा; उपलिप्य; पैष्ट्चाभूमिमलंकृत्यः वेद्यां दुव्यंगुलोत्सेधानि अंगुलोत्सेधानि वा धान्यान्यास्तीर्यः नवभागं विभज्य; पुष्पदर्भाक्षितानवकीर्य; दीपांकुराष्टमंगलपंचायुधानि परितो विन्यस्य । स्त्रंडस्फुटित कालारहितान् नवान् नवकुंभान् समाहृत्य; एकं द्रोणद्वयपूर्णं प्रधानकुंभं अन्यान्द्रोणपूर्णान् संगृह्य: ‘इन्द्रं नरो न' इति तन्तुना यवांतरं अंगुल्यन्तरं वा परिवेष्ट्य; 'शुचीचे हव्या' इति प्रक्षाल्यः नादेयं तोयं दिवासंगृहा; 'धारा' स्विति वस्त्रेणोत्यूय, उशीरादि गन्धैर्वासयित्वा; ‘इद मापःशिवा’ इति कुंभान् संपूर्य अक्षतं कूर्चं च निक्षिप्य; पृथक् पृथग्वस्त्रयुग्मेनाऽऽवेष्ट्यः नवरत्नानि विष्णुगायत्र्या मध्यादि कुंभेषु संन्यस्य; रत्नाऽलाभे सुवर्णं निक्षिप्य; प्रधानकुंभे पंचायुधानि च सौवर्णानि निक्षिप्य; तत्क्रमेण वेद्यां विष्णुसूक्तेन कुंभान् समारोप्य; तान् पिधानैरपिधाय । सभ्याऽग्निकुंडेत्वाघारं हुत्वा, अाचार्यस्तद्वेद्यां दक्षिणे चोत्तराऽभिमुखस्तिष्टन् प्राणायामं कृत्वा, समाहितो देवं ध्यायन् तन्मध्ये प्रधानकुंभे देवेशं विष्णुं देव्यै च, प्राच्यां पुरुषं, दक्षिणस्चां सत्यं, प्रतीच्यामच्युतं उदीच्यामनिरुध्द्ं, आग्नेय्यांकपिमं नौर्ऋत्यां यग्न्यं, वायव्यां नारायणं; ऐशन्यां पुण्यं च समावाह्यः पाद्याद्यैरभ्यर्च्य; अग्निंप्रज्वाल्य; पश्र्चादौत्सवं बिंबमासाद्य; अष्टोपचारैरभ्यर्च्य, पुण्याहंवाचयित्वा, हेमादि पात्रे तंडुलोपरिन्यस्तं सौवर्णं तां तवं प्रतिसर पूर्ववद्बद्ध्वा; यस्यदेवस्य यजनार्थं प्रतिसरबंधःकृतः तस्य हविः प्रतिषिद्धं तस्माद्रात्नावुत्सवांते स्नानकाले प्रतिसरं विमोच्य स्नापयित्वा; अभ्यर्च्य; हविर्निवेदयेत् । पृश्र्चाद्यज्ञशालामागत्य; अर्ज्ञेिप्रज्वाल्य; परिषिच्य; हौत्रं प्रशंस्य; अतॊ देवाद्यैः विष्णोर्नुकाद्यैः सहस्रशीर्षाद्यैः देवादि तदालयगतपरिषद्देवानां मूर्त्तिमंत्रैश्च हुत्वा; उत्सवाधि दैवत्यं तिथिवारनक्षत्र दैवत्यं च, क्रमाज्जुहुयात् ।