पृष्ठम्:विमानार्चनाकल्पः.pdf/247

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 52

                         अथ द्विपञ्चशत्तमः पटलः 

अथ उत्सवारंभ:- यजमानस्सर्वदोषशान्त्यर्थं विष्णोरुत्सवं कारयेत्। आलयाभिमुखेऽन्यस्मिन् शुझे देशे वा आस्थानमंटपं कूटं वा पश्वहस्तादि भेदेन प्राङ्मुखं दक्षिणामुखं आलयद्वार दिङ्मुखं वा परिकल्य, तत्प्रमुखेद्वा त्रिंशत्स्तंभादिशतस्तंभान्तैः स्तंभैर्युक्तं नृत्तमंटपं कूटं प्रपां वा कृत्वा, प्रपायां मध्ये वर्ष निवारणं कूटं युक्तितः कारयेत् । तत्सर्व वितानध्वजपताक मुक्तादामस्त्ंभ वेष्टन तरंग दर्भमालाघ्यैरलंकृत्य; द्वारेषु तोरणपूर्ण कुंभ दर्भमालाक्रमुकदीपांकरैरलंकुर्यात् | शिबिका रथरंग डोला यंत्र मुखमंटप गज तुरग गरुड सिंह व्याल हंस भ्रमणादीनि यानानिशक्तितः कारयेत्। मालादीप यंत्रदीप हस्तादि दीप शूलदीपादीन्, भेरीपटह मर्दल गोमुख ताल काहल मुरज शंख जर्झर मंजुल दर्दुर शंख श्रृंग धारा वीणा वेणु झल्लरीश्च शक्तित:कारयेत्।

छत्राणि नानाविधानि पेिंछान्यनेकविधानि व्यजनानि चामराणि विविधान् ध्वजान् पताकाँश्च वितान तरंग स्तंभवेष्टनान्याहृत्यः यथोक्तं समित्युष्प दर्भ होमद्रव्य बलिद्रव्यपुष्प ग्ंध धूप दीपार्घ्य द्रव्यं हविर्द्रव्यं नववस्त्रतन्तु हेमरत्न धान्यतंडुलघृतदधिक्षीराणि दीपार्थं घृतं तैलं वा अाहरेत् । हविरर्थं तंडुलं, बहूपदंशगुलफलसहितंभक्तानां ब्राहाणादीनां भोजनार्थानि यानि द्रव्याणि तानिसर्वाणि च संभरता नर्तकान् गायकान् भक्तान् परिचारकाँश्च यत्नेनाऽऽह्वयेत् । आचार्यो यजमानयुतः पूर्वेद्युरेव पूर्वाहे देवेशस्य द्विगुणार्चनार्थं कुंभदेवाराधनार्थं होमार्थं बलिदानार्थमास्थानार्चनार्थंच पश्च पदार्थान् पश्च परिचारकांश्व वरयेत् । तद्गामवासिनस्सर्बे अनन्यतत्पराश्च अलंकृता हर्षयुता भवेयुः । तद्गग्रामवीथीश्र्च संशोध्य; गृहद्वाराणि दीपांकुरोद्कुंभाद्यौरलंकृत्य; देवालयं मृष्ट्सिक्तोपलेपनाद्यै स्स्ंशेध्य; पैष्टूयाभूमिमलंकृत्यः लाजाऽक्षत कुसुमान्यवकीर्य उत्सवं यद्दिने कर्तुमुद्योगः तद्दिनात्पूर्वनवमेसप्तमे पंचमेतृतीये वाहि अंकुरार्पणं कुर्यात् | उत्सवादि दिने प्रभाते सात्वा आचार्या यजमानयुतः प्रथमदिनोत्सवाद्यवभृथान्तं हविष्यशी अनन्यतत्परो नववस्त्रोत्तरीयामरणयुतः पुरुष-