पृष्ठम्:विमानार्चनाकल्पः.pdf/246

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

212 विमानार्चनाकल्पे महाशास्त्रे

यष्टिमादायः दक्षिणेन हस्तेन ‘भूर्भुवस्व’ रिति वदन् त्रिस्संताडयेत् । पश्र्वाद्वादकस्सर्वं वाद्यसमायुक्तां बेरी संताडयेत् ।

     पश्वादाचार्यों द्रोणै र्द्रोणार्धेराढकैस्तदर्धं वा तंडुलै:पक्वमन्नं कटाहेप्रक्षिप्य; पक्वैश्र्चमुद्र निष्पावतिलतिल्वापूपसक्तुलाजैःयुक्तं यथालाभैर्वा युतं प्रभूतं बलिमाहृत्य; श्ष्येिन वाहयित्व; वाद्यघोषणपूर्वमेवध्वजं रथे शिविकायां वाऽऽरोप्य अनुचक्रवीशशान्तान्नयेत् । अथवा शिरसाधारयेत् ।
     अन्नबलिं अर्ध्यबलिं पुष्पबलिं बलिबेरमारोप्य; आचार्य: पुरतोगच्छेत् । तदालयगतद्वारपालेभ्यो लोकपालेभ्यः विमानपालेभ्योऽनपायिभ्यश्व बलिंदत्वा, ग्रामं गत्वा इन्द्रादि क्रमेण बलिं दद्यात्। पश्चिमविमानं चेद्वेरुणादि क्रमेण बलिं दद्यात् । यस्यां दिशि विमानं तद्दिक्पालकपूर्वमेव बलिंदत्वा, उत्सवं घोषयेत् । ग्रामे 'यज्ञस्यधोषदसी' त्यादियथाकामं तद्दिग्द्देवत्यमंत्रांश्च घोषयेत् । अन्यत्र गद्यैः पद्यैस्तद्देशभाषयाऽन्ययागाधया च घोषयेत्। ‘सर्वे देवास्सवदेिव्यः सर्वे ऋषयःसर्वा ऋषिपन्त्यः, सर्वेपितरः सर्वाःपितृपत्न्यः, सिद्धविद्याधर गरुड गन्धर्व यक्षकिन्नरनागभूताऽसुरराक्षसाद्यष्टादशगणास्सर्वेप्यायां' त्वित्युक्त्वा; घोषयेत् ।
     एवं ग्रामं प्रदक्षिणीकृत्य, शकुनसूक्तंजपन् आलयंप्रदक्षिणीकृत्य, विष्वक्सेनानपयिनौ स्वेस्वे देशे प्रतिष्ठाप्य, ध्वजस्थानमविश्य, ध्वजं यानादवरोप्य, पाध्याध्यैरभ्यर्च्य, अनुमान्य, यंन्नरज्जुंसमादाय, ध्वजंघंटायुतं 'स्वस्तिदा विशस्पति' रितेि बध्नीयात् । आचार्य: प्राड्मुख् उदड्मुखो वास्थित्वा, दंडाग्रे 'सुपर्णोसी ति यंत्रेण संयोजयेत् । 'भूरसी त्यादिनामंत्रेण ध्वजदंडस्य मूलं हस्ताभ्या मवलंब्य, 'ध्वजं प्रति प्रतिष्ठापयामि' ति प्रतिष्टाप्य, आसनाघ्यैरभ्यर्च्य, पुण्याहं वाचयित्वा, ब्रह्मघोषं च कृत्वा, मुद्रान्नं निवेद्य, पानीयाचमनमुखवासं निवेदयेत्। 
     ध्वजस्थ गरुडस्य निवेदितमन्नं पिंडं कृत्वा 'यास्त्रीपुत्रकाम्याअश्नीयात्, सा बलारोग्यायुष्मन्तं पुत्रं प्रसूयेत । यावत् ध्वजारोहणं तावद्धविस्त्रिकालं द्विकाल मेककालं वा निवेदयेत्। जयमत्यछूितं धन्यं ध्वज' मिति चतुर्मिर्नाममंत्रै रहरहस्त्रिसंध्यं सप्तविंशति विग्रहैरर्चयेदित्या हमरीचिः |
    इति श्रीवैखानसे मरीचिप्रोके विमानार्चनाकल्पे ध्वजारोहणविधिर्नाम एकपंचाशः पटलः ॥५१॥